________________
आगम
(११)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम [१९]
विपाके श्रुत० १
“विपाकश्रुत” - अंगसूत्र - ११ (मूलं + वृत्ति
अध्ययनं [३]
मूलं [१६]
..आगमसूत्र [११], अंग सूत्र [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रुतस्कंध: [१], मुनि दीपरत्नसागरेण संकलित ..
पुरिसं रायपुरिसा पढमंमि चचरंसि निसियावेति निसियावेता अट्ठ चुल्लप्पियए अग्गओ घाएंति अग्गओ घाएता कसष्पहारेहिं तालेमाणा २ कैलुणं काकणिमसाई खावेंति खावेत्ता रुहिरपाणीयं च पायंति तदाअंतरं च णं दोचंसि चचरंसि अट्ट बुल्लमाउयाओ अग्गओ घायंति एवं तबे चचरे अट्ठ महापिउए चडत्थे, ४ अट्ठ महामाडयाओ पंचमे पुते छट्ठे सुन्हा सत्तमे जामाज्या अट्टमे धूयाओ णवमे णन्तुया दसमे णत्तुईओ एक्कारसमे णत्तुयावई बारसमे णन्तुहणीओ तेरसमे पिउस्सियपतिया चोदसमे पिउसियाओ पण्णरसमे
॥ ५७ ॥
Eucation International
१ 'पढमंमि चञ्चरंसि' प्रथमे परे स्थानविशेषे 'निसियावंति'त्ति निवेशयन्ति, 'अट्ट चुलपिउए'ति अष्टौ लघुपितॄन्-पि तुर्लघुभ्रातॄन् इत्यर्थः । २ 'कलुति करुणं करुणास्पदं तं पुरुषं, क्रियाविशेषणं चेदं 'काकणिमंसाई 'ति मांसऋणखण्डानि । ३ 'दोचंसि चञ्चरंसि 'ति द्वितीये चर्मरे 'चुलमाडयातो'ति पितृलघुभ्रातृजायाः अथवा मातुर्लघुसपत्नीः । ४ एवं तच'ति तृतीये चर्चरे 'अट्ठ महापिउति अष्टौ महापितॄन् पितुज्र्ज्येष्ठभ्रातॄन् एवं यावत्करणात् 'अग्गओ घायेंती'ति वाच्यम्, 'चडत्ये 'ति चतुयें चर्चरे 'अट्ठ महामाउयाओ'ति पितुर्ज्येष्ठभ्रातृजायाः, अथवा मायुज्येष्ठाः सपत्नीः, पञ्चमे चत्वरे पुत्रानप्रतो घातयन्ति, षष्ठे 'स्नुषाः' वधूः सप्तमे 'जामातृकान्' दुहितुर्भवून अष्टमे 'धूयाओ'ति दुहितुः नवमे 'नत्तुए'ति नमृन्पौत्रान् दौहित्रान् वा दशमे 'नत्तईओ'ति नमः - पौत्री दौहित्रीर्वा एकादशे 'नत्तुयावइति नप्तृकापतीन् द्वादशे 'नत्तुरणीओत्ति नकिनीः पौत्रदौहित्रभार्याः, त्रयोदशे 'पिउसियपइय'त्ति पितृष्वसापतिकान् तत्र पितुः स्वसारो-भगिन्यस्तासां पतय एव प ४ तिका-भर्त्तारः 'चउसे पिउसियाओत्ति पितृष्वसृः- जनकभगिनीः पञ्चदशे
॥ ५७ ॥
For Parts Only
३ अभग्नसेनाध्य.
अभग्नसेनस्यापराधः फलं च
~53~
+ सू० १६