SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (११) “विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति श्रुतस्कंध: [१], ------------------------ अध्य यनं [3] ---------------------------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१५] दीप अनुक्रम विपाकेम्मिए असिलद्विपढममल्ले, से णं तत्थ सालाडवीए चोरपल्लीए पंचण्डं चोरसताणं आहेवचं जाव विहरति ३ अभग्न (सू०१५) तते णं से विजए चोरसेणावई बहणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य सेनाध्य. खंडपहाण य अन्नेसिं च वरणं छिन्नभिन्नबाहिराहियाणं कुडंगे यावि होस्था, तते णं से विजए चोरसेणा- अभन्नसे॥५६॥ वई पुरिमतालस्स णगरस्स उत्तरपुरच्छिमिलं जणवयं बहहिं गामघातेहि य नगरपातेहि य गोग्गहणेहि य नस्यापरा - धः फलंच 'बहुणगरणिग्गयजसे' बहुपु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्क व्यक्तम्, 'असिलद्विपढममल्ले' असि- सू०१६ यष्टिः-खगलता तस्यां प्रथम:-आयः प्रधान इत्यर्थः मल्लो-योद्धा यः स वथा, 'आहेवञ्चति अधिपतिकर्म यावत्करणात् 'पोरेवर्ष सा-18 | मित्तं भट्टित्तं महत्तरगत्तं भाणाईसरसेणावति रश्य, व्याख्या च पूर्ववत् । १ 'गंठिभेयगाण येति घुर्धरादिना ये प्रन्थीः छिन्दन्ति ते प्रन्धिभेदकाः 'संधिच्छेयगाण येति ये मिसिसन्धीन मिन्दन्ति । | ते सन्छिच्छेदकाः 'खंडपहाण यति खण्ड:--अपरिपूर्णः पट्टा-परिधानपट्टो येषां मद्ययूनादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः-यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्ता इत्यपरे, 'खंडपाडियाण'मिति कचिदिति, 'छिन्नभिण्णवाहिराहियाण ति | छिन्ना हस्तादिषु मिन्ना नासिकादिपु 'बाहिराहिय'त्ति नगरादे यकृताः, अथवा 'बाहिरत्ति बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनव-| IN॥५६॥ हिर्वर्तिनः 'अहिय'ति अहिता प्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंग' वंशादिगहनं तयो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधात्स तथा । [१८] ~514
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy