________________
आगम
(११)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम [३५-३७]
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:)
श्रुतस्कंधः [२],
अध्ययनं [१]
मूलं [३३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म तुट्टे उट्ठाए उद्वेति जाव एवं वयासी सद्दहामि णं भंते! निग्गंधं पावयणं जहा णं देवाणुपियाणं अंतिए बहवे राईसर जाव नो खलु अहरणं देवापियाणं अंतिए० पंचअणुब्वइयं सत्तसिक्खावइयं गिरिधम्मं परिवज्जामि, अहासुहं मा पडिबंधं करेह, तते णं से सुबाह समणस्स पंचाणुब्वयं सत्तसिक्खावइयं गिहिधम्मं पडिवजति २ तमेव० दुरूहति जामेव० तेणं कालेणं तेणं स० जेट्ठे अंतेवासी इंदभूई जाव एवं वयासी - अहो णं भंते! सुबाहुकुमारे रहे इरूवे कंते कंतरूवे पिए २ ''ति तुट्टे अतीव दृष्टः 'उट्टाए'त्ति उठाए उट्ठेइ, दह यावत्करणात् इदं दृश्यं - 'उट्टित्ता समणं भगवं महावीरं बंदइ नर्मसद वंदित्ता नर्मसित्ता 'सहामि णं भंते! निर्मार्थ इत्यादि यत्सूत्रपुस्तके दृश्यते तद्वक्ष्यमाणवाक्यानुसारेणावगन्तव्यं, तथाहि 'सदहामि णं भंते! निम्मांथं पावयणं पत्तियामि णं भंते! निग्गंथं पावयणं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमार्ड बियकोटुंबिय से डिसत्यबाहपहियओ मुंडे भवित्ता आगाराओ अणगारियं पव्जयंति नो खलु अहं तहा संचारमि पञ्ञइत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुइयं सत्तसिक्स्वावयं गिहिधम्मं पडिवज्जामि, अहामुहं देवालिया ! मा पडिबंध करेह'ति भगवद्वचनं, 'तमेव' इदमेवं दृश्यं - 'तमेव चाउरघंटं आसरहं', 'जामेव' इत्यादि त्वेवं दृश्यं 'जामेव दिसं पाउन्भूते तामेव दिसिं पडिगए'ति । 'इंदभूई' इत्यत्र यावत्करणात् 'नामं अणगारे गोयमगोत्तेण मित्यादि दृश्यं, 'इट्ठे'त्ति इष्यते इतीष्टः स च तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह - इष्टरूपः इष्टस्वरूप इत्यर्थः इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याद-कान्तः- कमनीयः कान्तरूपः - कमनीयस्वरूपः, शोभनः शोभनखभावश्चेत्यर्थः एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह- प्रिय:- प्रेमोत्पादकः प्रियरूपः- श्रीतका रिस्वरूपः एवंविधव लोकरूढितोऽपि स्यादित्यत आह-मनोज्ञः मनसा - अन्तः संवेदनेन शोभनतया ज्ञायत इति मनोज्ञः एवं मनोज्ञरूपः एवंविधश्चैकदाऽपि स्वादित्यत आह
Education International
For Park Use Only
~ 120~