SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (११) प्रत सूत्रांक [33] दीप अनुक्रम [३५-३७] “विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्ति:) श्रुतस्कंध: [२], अध्ययनं [१] मूलं [३३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः विपाके वसेणं पाणि गिण्हावेति, तहेव पंचसतिओ जाव उपिं पासायवरगते फुट्ट जाव विहरति, तेणं कालेणं श्रुत० २४ तेणं समएणं समणे भगवं महाबीरे समोसढे परिसा निग्गया अदीणससू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा गया, तते णं से सुबाहुकुमारे ॥ ९० ॥ १ 'तहेब'त्ति यथा महाबलस्येत्यर्थः, 'पंचसइओ दाओ'चि 'पंचसयाई हिरन्नकोडीणं पंचसयाई सुवण्णकोडीणं' इत्यादि दानं वाच्यम्, इह यावत्करणादेवं दृश्यं— 'तए णं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलवई' इत्यादि वाच्यं यावत् 'अन्नं च विपुलं धणकणगरयणमणिमोत्तिय संख सिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारेत्ति, 'उपि पासायवरगए प्रासादवरस्य उपरिस्थित इत्यर्थः, 'फुट्ट' इह यावत्करणादिदं दृश्यं - 'कुट्टमाणेहिं मुइंगमत्थए हिं' स्फुटद्भिर्मृदङ्गमुखपुटै रतिर भसास्फालनादित्यर्थः, 'वरतरुणी संप उत्तेहिं' बरतरुणीसंप्रयुक्तः 'बत्तीसइबद्धेहिं नाडएहिं द्वात्रिंशद्भिर्मतिनिबद्वैः द्वात्रिंशत्पात्रनिवद्धैरियन्ये 'उबगजमाणे उवलालिमाणे माणुस्सर कामभोगे पञ्चशुरभवमाणे'त्ति, 'जहा कूणिए 'चि यथा औपपातिके कोणिकराज भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । 'सुबाहूवि जहा जमालि तहा रहेण निग्गउ'त्ति, अयमर्थ:-येन भगवतीवर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति इह यावत्करणादिदं दृश्यं-'समणस्स भगवओ महावीरस्स छत्ताइच्छचं पडागाइपडागं विज्ञाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासिता रहाभो पचोरुहइ २ ता समणं भगवं महावीरं बंदइ नमसइ वंदित्ता नर्मसित्ता' Education International For Park Use Only ~ 119~ १ सुबाहू ध्ययनं सू० ३३ ॥ ९० ॥
SR No.004111
Book TitleAagam 11 VIPAK SHRUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages132
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_vipakshrut
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy