________________
आगम
(११)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम [३५-३७]
“विपाकश्रुत” - अंगसूत्र - ११ ( मूलं + वृत्तिः)
श्रुतस्कंधः [२],
अध्ययनं [१]
मूलं [३३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
विपाके श्रुत० २
॥ ९१ ॥
४ मणुने २ मैणामे २ सोमे २ सुभगे २ पियदंसणे सुरूवे, बहुजणस्सवि य णं भंते! सुबाहुकुमारे इट्ठे ५ सोमे - ४ साहुजणस्सवि य णं भंते! सुबाहुकुमारे इट्ठे इहरूवे ५ जाव सुरूवे सुबाहुणा भंते! कुमारेणं ईमा एयारूवा | उराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नागया के वा एस आसि पुच्बभवे १, एवं खलु गोयमा ! तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे हत्थणाउरे णामं नगरे होत्था रिद्ध० तस्थ णं हत्थिणाउरे नगरे सुमुहे नामं गाहाबई परिवसह अहे, तेणं कालेणं तेणं समएणं धम्मघोसा
Eucation International
१ 'मणामेति मनसा अम्यते--गम्यते पुनः पुनः संस्मरणतो यः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह - 'सोमे 'ति अरौद्रः सुभगो-बलभः 'पियदंसणे 'ति प्रेमजनकाकारः, किमुक्तं भवति ? - 'सुरूवे 'ति शोभनाकार: सुखभावश्चेति, एवंविधचैकजनापेक्षयाऽपि स्वादिसत आह— 'बहुजणस्सवी त्यादि, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह- 'साहुजणसवीत्यादि । २ 'इमा एयारूवत्ति इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थः 'किण्णा लद्धति केन हेतुनोपार्जिता, 'किन्ना पत्त'त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय'त्ति प्राप्ताऽपि सती केन हेतुना आभिमुख्येन साङ्गयेन च उपार्जनस्य च पश्चाद्धोग्यतामुपगतेति । 'को वा एस आसि पुब्वभवे' इह यावत्करणादिदं दृश्यं - 'किंनामए वा किंवा गोपणं कयरंसि वा गामंसि वा सन्निवेसंसि वा किंवा दवा किंवा भोचा किं वा समायरिता कस्स वा तहारूवस्स समणस्स वा माद्दणस्स ॥ ९१ ॥ वा अंतिते एगमचि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयारुवा उराला माणुस्सिडी लद्धा पत्ता अभिसमन्नागय चि ।
सुबाहुकुमारस्य पूर्वभव:
--
"सुमुख" एवं सुमुखस्य धर्म-आराधना
For Pasta Use Only
सुवाह
~ 121 ~
ध्ययनं
सू० ३३