________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रतस्कंध: [१], ...................---- अध्य यनं [९] ------.. -...---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अत.
प्रत सूत्रांक [३१]
विपाके चंपगवरपायवे धसत्ति धरणीतलंसि सव्वंगेर्हि सन्निपडिते, तते णं से पूसनंदी राया मुहुतंतरेण आसत्थे
18वीसत्थे समाणे बहुहिं राईसर जाव सत्यवाहेहिं मित्तजाव परियणेण य सर्द्धि रोयमाणे ३ सिरीए देवीए म-1 ॥ ८७॥
हया इडीए नीहरणं करेति २त्ता आसुरुत्ते ४ देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणं विहाणेणं वज्झं आणवेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विहरति । देवदत्ता णं भंते! देवी इओ कालमासे
कालं किच्चा कहिं गमिहिति? कहिं उववजिहिति?, गोयमा! असीइं वासाइं परमाउयं पालइत्ता कालमासे है|कालं किच्चा इमीसे रपणप्पभाए पुढवीए रइयत्ताए उववन्ने संसारो वणस्सति, ततो अणंतरं उव्वहित्ता
गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, से णं तत्थ साउणितेहिं वधिए समाणे तस्येव गंगपुरे णगरे सेट्टिकुल. घोहि सोहम्मे महाविदेहे वासे सिज्झिहिति, णिक्खेवो (सू०३१) दुहविवागस्स नवमं अज्झयण-1 तिमि ॥९॥
देवदत्ता. श्यामायाः सपत्नीनां मृतिः श्वश्वामारणं सू० ३१
दीप अनुक्रम
[३३]
१ 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्य, तद्यथा-'रुडे'त्ति उदितरोषः 'कुविए'त्ति प्रवृद्धकोपोदवः 'चंडकिए'त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमाणे'त्ति कोपामिना दीप्यमान इव ॥ देवदत्तायाः |नवमाध्ययनस्य विवरणं ॥ ९॥
॥८७॥
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
अत्र नवमं अध्ययनं परिसमाप्त
~113~