________________
आगम
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्ति:)
(११)
श्रतस्कंध: [१], ...................---- अध्य यनं [९] ------.. -...---- मूलं [३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३१]
दीप अनुक्रम
विहरति, तते णं सा सिरीदेवी अन्नया कयावि मज्जाइया विरहियसयणिजंसि सुहपसत्ता जाया यावि होत्था, इमं च णं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति २त्ता सिरीदेवीं मज्जाइयं विरहितसथणिज्जंसि सुहपसुत्तं पासति २ दिसालोयं करेति २ जेणेव भत्तघरे तेणेव उवागच्छति २ त्ता लोहदंड परामुसति २ लोहदंड तावेति तत्तं समजोहभूयं फुल्लकिसुयसमाणं संडासरण गहाय जेणेच सिरीदेवी
तेणेव उपागच्छति २त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया २ सद्देणं दाआरसित्ता कालधम्मुणा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोचा नि-12
सम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततो अवक्कममाणिं पासंति २ जेणेव सिरीदेवी तेणेव उवागच्छंति सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति २ हा हा अहो अकज्जमितिकडु रोयमा० कंदमा० विलव. जेणेव पूसनंदी राया तेणेव उवागच्छंति २त्ता पूसनंदी राय एवं वयासी-एवं खलु सामी! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते णं से पूसनंदी राया है तासिं दासचेडीणं अंतिए एयमढं सोचा निसम्म मया मातिसोएणं अप्फुपणे समाणे परसुनियत्तेविव
'मज्जाइय'त्ति पीतमद्या, 'विरहियसयणिजसि'त्ति विरहिते विजनस्थाने शयनीयं तत्र । २ 'परामुसईत्ति गृहाति । |३ 'समजोइभूय'ति समः-तुल्यो ज्योतिषा-अग्निना भूतो-जातो यः स तथा तम्। ४ 'रोयमाणीओ'त्ति अनुविमोचनात् , हान्यदपि पदयमध्येयं, तद्यथा-कंदमाणीओं' आक्रन्दशब्दं कुर्वयः 'विलवमाणीओ'ति विलापान कुर्वत्यः ।
[३३]
SAREauraton international
... अत्र मूल संपादने सूत्र-क्रमांकने एका स्खलना दृश्यते- यत् सू० ३० स्थाने सू० ३१ इति क्रम मुद्रितं, मूल संपादनमें भूलसे सूत्र का क्रम ३० के बजाय ३१ छप गया है| इसिलिए हमे भी सूत्रक्रम- ३१ लिखना पड़ा है।
~112~