________________
आगम
(११)
“विपाकश्रुत” - अंगसूत्र-११ (मूलं+वृत्तिः ) श्रुतस्कंध: [१], ----------------------- अध्ययनं [१०] ----------------------- मूलं [३२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [११], अंग सूत्र - [११] "विपाकश्रुत" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अथ दशममुम्बरदत्ताख्यमध्ययनम् ।
प्रत सूत्रांक [३२]
G
दीप अनुक्रम
अथ दशमे किञ्चिलिख्यतेजति णं भंते ! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं वद्धमाणपुरे णाम णगरे होत्था, विजयवद्धमाणे उजाणे माणिभद्दे जक्खे विजयमित्ते राया, तत्थ णं धणदेवे नाम सत्यवाहे होत्था अढ०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाच पडि
गया, तेणं कालेणं तेणं समएणं जेडे जाव अडमाणे जाब विजयमित्तस्स रन्नो गिहस्स असोगवणियाए अदूदूरसामंतेणं वितिवयमाणे पासति एग इस्थियं सुकं भुक्खं निम्मंसं किडकिडीभूयं अहिचम्मावण
नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासति २ चिंता लहेव जाव एवं वयासी-सा गं भंते! इत्थिया पुन्वभवे के आसि?, वागरणं, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णाम णगरे होस्था, तत्व णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था व-& पणओ, तते णं सा पुढवीसिरी गणिया इंदपुरे णगरे बहवे राईसर जावप्पभियओ बहूहि चुन्नप्पओगेहि |य जाव आभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाई मुंजमाणा विहरति, सते णं सा पुढबीसिरी
[३४]
अथ दशमं अध्ययनं “अंजू" आरभ्यते
.. अत्र शीर्षकस्थाने अध्ययनस्य नाम्न: विषये कश्चित् स्खलना संभाव्यते- यत् "अंजू स्थाने 'उम्बरदत्त' इति मुद्रितं
~114~