________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [१], .....................----- अध्य यन [१-१०] ---------------------- मूलं [१] + गाथा: मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
R
प्रत
A-%
शा
सूत्राक [१]
AC
गाथा:
एवं जहा महन्धले 'सुमिणसणकहणा जम्मं बालत्तणं कलातो य । जोवणपाणिग्गहणं कंता पासाय-1818 वर्ग भोगा य ॥१॥" नवरं गोयमो नामेणं अट्ठण्हं रायवरकन्नाणं एगदिवसेणं पाणिं गेण्हावेंति अडओ दाओ,11ध्ययन तेणं कालेणं २ अरहा अरिहनेमी आदिकरे जाव विहरति चउब्विहा देवा आगया कण्हेवि णिग्गए, तेते
है सू०२ जाणं तस्स गोयमस्स कुमारस्स जहा मेहे तहा णिग्गते धर्म सोचा जं नवरं देवाणुप्पिया! अम्मापियरो
आपुच्छामि देवाणुप्पियाणं एवं जहा मेहे जाच अणगारे जाते जाच इणमेव णिग्गंथं पावयणं पुरओ कार्ड विहरति, तते णं से गोयमे अन्नदा कयाह अरहतो अरिहनेमिस्स तहारूवाण राणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जति २ बहहिं चउत्थ जाव भावेमाणे विहरति, ते अरिहा अरिहनेमी अन्नदा |कदाह पारवतीतो नंदणवणातो पडिनिक्खमति बहिया जणवयविहार विहरति, तते णं से गोयमे अणगारे
'महाब्बले त्ति यथा भगवत्यां महाबलस्तथाऽयं वाच्यः, तत्र च यद्वकन्यं तद्गाथया दर्शयति–खप्रदर्शनं–खप्ने सिंहदर्शनमित्यर्थः 'कहणे'ति 'कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महावलवद्वक्तव्यम् , अस्ति पर विशेषः 'अट्ठहओ दाओ'त्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि दाउत्ति दानं वाच्यं । २ 'तते णमित्यागौ तस्य गौतमस्य ॥२॥ | 'अयमेयारवे अन्भस्थिए ४ संकप्पे समुष्पजिस्था' इत्यादि सर्व वथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम्, अत एवाह नहा | मेह तहा निग्गए धर्मा सोचा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेधकुमारचरितमनुस्मृत्येति । .
दीप अनुक्रम [१-५]
44
%A6
A
asurary.com
अत्र मूल-संपादने एक: मुद्रण-दोष: दृश्यते-शीर्षक- 'स्थाने सू०१' स्थाने 'सू० २' शब्द मुद्रितं
गौतमकुमारस्य कथा
~7~