________________
आगम
(०८)
प्रत
सूत्रांक
[१]
गाथा:
दीप
अनुक्रम [१-५]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
-
वर्ग: [१],
मुनि दीपरत्नसागरेण संकलित ....
अध्ययनं [१-१०] मूलं [१] + गाथा: आगमसूत्र [०८ ], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
वणे नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्या पोराणे, से णं एगेणं वणसंडेणं०, असोगवरपायवे, तत्थ णं धारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति मेहता रायवन्नतो, सेणं तत्थ समुह विजयपामोक्खाणं देसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्डं महावीराणं पज्जुन्नपामोक्खाणं अजुट्ठाणं कुमारकोडीणं संवपामोक्खाणं सट्ठीए दुदंतसाहस्सीणं महसेणपामोक्खाणं छप्पण्णाए बलवगसा| हस्सीणं वीरसेणपामोक्खाणं एगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अनंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसर जाव सत्थवाहाणं वारवतीए नयरीए अद्धर्भरहस् य समत्यस्स आहेवचं जाव विहरति, तत्थ णं बारव तीए नयरीए अंधगवण्ही णामं राया परिवसति, महता हिमवंत वन्नाओ, तस्स णं अंधकवहिस्स रत्नो धारिणी नामं देवी होत्था वन्नाओ, तते णं सा धारिणी देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्वंसि
१ 'महया० रायण्णओत्ति 'महया हिमवंतमहंतमलय भंदरम हिंदसारे' इत्यादी राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते | मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, २ 'सहं दसाराणं'ति तत्रैते दश -- 'समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवानचलचैव धरणः पूरणस्तथा ॥ १ ॥ अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥ २ ॥ दश च तेऽथ पूज्या इति दशाः, ३ तस्यां च द्वारिकावत्यां नगर्यामन्धकदृष्णिर्यादवविशेष एव ।
For Pasta Use Only
बारावतीनगर्याः संक्षिप्त वर्णनं, कृष्णवासुदेवः एवं तस्य परिवारस्य वर्णनं
~6~