________________
आगम
(०८)
प्रत
सूत्रांक
[१]
गाथा:
दीप
अनुक्रम [१-५]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
-
वर्ग: [१], मुनि दीपरत्नसागरेण संकलित
गौतमकुमारस्य कथा
अध्ययनं [१-१०] मूलं [१] + गाथा: आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अन्नदा कदाई जेणेव अरहा अरिहनेमी तेणेव उवा० २ अरहं अरिद्वनेमिं तिक्खुत्तो आदा० पदा० एवं व० - इच्छामि णं भंते । तुभेहिं अन्भपुण्णाते समाणे मासियं भिक्खुपडिमं जवसंपज्जित्ताणं विहरेत्तए, एवं जहा खंदतो तहाँ बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेब फासेति विरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेतुखं दुरूहति मासियाए संलेहणाए बारस वरिसाई परिताते जाव सिद्धे ५ ॥ ( सू० १) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स | अंतगडदसाणं पढमवग्गपदमअज्झयणस्स अयमट्ठे पन्नत्ते, एवं जहा गोयमो तहा सेसा वन्हि पिया धा| रिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा, पढमो
१ एवं सर्व गौतमाख्यानकं भगवतीप्रतिपादितस्कन्दुककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्वमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्र दिवास्तिस्रः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादव सेयं, २ तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थ तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ बीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेपु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । ३ एवमन्यानि नब प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाक्यानि एवं दशभिरध्ययनैः प्रथमो वर्गों निगमनीयः ।
For Parts Only
~8~