________________
आगम
(०८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[२७]
“अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः)
वर्ग: [६],
अध्ययनं [३]
मूलं [१३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अन्तकूद्दशाने ॥ २१ ॥
तल० एवं वदासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पु व्विं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पञ्चकखाते जावज्जीवाते थूलते मुसावाते धूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिंपिणं तस्सेव अंतियं सव्वं पाणातियातं पथक्खामि जावज्जीबाए मुसावायं अदत्तादाणं मेहणं परिग्गहं पञ्चक्खामि जावंजीवाए सव्वं कोहं जाव मिच्छादंसणस पथक्खामि जावज्जीवाए सव्यं असणं पाणं खाइमं साइमं चउव्विपि आहारं पचक्खामि जावज्जीवाए, जति णं एतो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेसते अह णो एस्तो उवसग्गातो मुचिस्सामि ततो मे तहा पचक्खाते चैवतिकट्टु सागारं पडिमं पडिवज्जति । त० से मोग्गरपाणिजक्खे तं पलसहस्सनिष्कनं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेव णं संचापति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणीजक्रखे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नी (चेव णं) संचापति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपर्विख सपडिदिसिं ठिचा सुदंसणं समणोवासयं अणिमिसाते दिडीए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं १ 'नो चेवणं संचारति सुदंसणं समणोवासयं तेयसा समभिपइत्तए'ति न शक्नोति सुदर्शनं समभिपतितुम् आक्रमितुमित्यर्थः, केन ? - तेजसा प्रभावेन सुदर्शनसम्बन्धिनेति ।
Ecation Internationa
अर्जूनमालागारस्य कथा
For Park Use Only
~ 45~
६. वर्गे
मुद्गरपाण्यध्ययनं
सू० १३
॥ २१ ॥
you