SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (०८) प्रत सूत्रांक [१३] दीप अनुक्रम [२७] “अन्तकृद्दशा” - अंगसूत्र- ८ ( मूलं + वृत्तिः) वर्ग: [६], मूलं [१३] अध्ययनं [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०८], अंग सूत्र [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Ja Eratur — एवं खलु पुता! अज्जुणे मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता ! समणं भगवं महावीरं बंदए णिग्गच्छाहि, मा णं तब सरीरयस्स वाबत्ती भविस्सति, तुमण्णं इहगते चैव समणं भगवं महावीरं बंदाहि णमंसाहि, तसे णं सुदंसणे सेट्ठी अम्मापियरं एवं व० किण्णं [तुमं] अम्मयातो! समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चैव बंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ! तुम्भेहिं अन्भणुनाते समाणे भगवं महा० बंदते, त० सुदंसणं सेट्ठि अम्मापियरो जाड़े नो संचायंति बहुहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि - अहासुहं० त० से सुदंसणे अम्मापितीहिं अन्भणुष्णाते समाणे पहाते सुद्धप्पा बेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पापविहारचारेणं रायगिहं णगरं मज्झमशेणं णिग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महा० तेणेव पहारेत्थ गमणाए, तते णं. से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं २ पा० २ आसुरुते ५ तं पलसहस्तनिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एज्जमाणं पासति २ अभीते अतत्थे अणुब्बिग्गे अक्खुभिते अचलिए असंभंते वैत्थतेनं भूमीं पमनति २ कर १ 'मुद्धपत्ति शुद्धात्मा यावत्करणात् 'बेसियाई पवरवत्थाई परिहिए अप्पमहग्घाभरणालंकियसरीरे' २ 'वत्यंतेणं' ति वस्त्रावलेन 'करयल'ति 'करयलपरिग्ाहियं सिरसावत्तं दसनहं अंजलि मत्थए कद्दू' इति द्रष्टव्यं । | अर्जूनमालागारस्य कथा For Parts Only ~ 44~
SR No.004108
Book TitleAagam 08 ANTKRUT DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages69
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_antkrutdasha
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy