________________
आगम
(०८)
“अन्तकृद्दशा” - अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [६], --
...........................- अध्य यन [३]------------ -- मूल [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०८], अंग सूत्र - [०८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१३]
विप्पजहति २तं पलसहस्सनिष्कन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउम्भूते तामेव दिसं पडिगते, त.
से अजुणते माला मोग्गरपाणिणा जक्खेणं विष्पमुक्के समाणे घसत्ति धरणियकंसि सव्वंगेहिं निवहिते, दत से सुदंसणे समणोवासते निरुवसग्गमितिकट्ठ पडिम पारेति, तते णं से अज्जुणते माला तत्तो मुहुतं
तरेणं आसत्थे समाणे उट्टेति २ सुदंसणं समणोवासयं एवं व० तुन्भे णं देवाणु के कहिं वा संपत्थिया?, तते णं से सुदसणे समणोवासते अज्जुणयं माला एवं व०-एवं खलु देवाणुप्पिया! अहं सुदंसणे नाम
समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अजुPणते माला सुदंसणं समणोवासयं एवं व०-तं इच्छामि णं देवाणु०! अहमबि तुमए सद्धिं समणं भगवं
महा० वदेत्तए जाव पन्जुवासेत्तए, अहासुहं देवाणु !, तसे सुदंसणे समणोवासते अजुणएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० तेणेव उ. २ अजुणएणं मालागारेणं सद्धिं समणं भगवं महा तिक्खुत्तो जाच पज्जुवासति, तते णं समणे भगवं महा० सुदंसणस्स समणो. अजुणयस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तए णं से अजुणते समणस्स० धर्म सोचा हट्ट सदहामि णं भंते ! णिग्गंथं पावयणं जाव अन्भुढेमि, अहासुहं, त० से अबुणते माला उत्तर० सपमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अजुणते अणगारे जं चेव दिवस मुंडे जाव पब्वइते तं चेव दिवसं समणं भगवं महा. वंदति २ इमं एयारूपं अभिग्गहं उरिगण्हति-कप्पा
दीप
अनुक्रम
[२७]
5% 84%CES4
IIMa
Munaturanorm
अर्जूनमालागारस्य कथा
~ 46~