SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ आगम ཙྪིཎྞ ཝཱ ཟླ - ཊྛལླཱཟླ ཟླ “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ७४३] + गाथा उद्देशक [-], स्थान [१०], ॥ ४९४ ॥ श्रीस्थाना- ४ भव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो झसूत्र बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७ तथा 'हिअट्टमे त्ति अकारमश्लेषादवृत्तिः * धिकं वादकाले यसरप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह च - "जिणवयणं सिद्धं चैव भन्नए कत्थई उदाहरणं । आसज उ सोयारं हेऊवि कहिंचि भनेजा ॥ १ ॥ तथा कस्थह पंचावयवं दसहा वा सव्वहा न पडिकुद्धं ।” इति [ जिनवचनं सिद्धमेव तथापि कचिदुदा| हरणं भण्यते श्रोतारमासाद्य हेतुमपि कुत्रापि कथयेत् ॥ १ ॥ कुत्रचिसंचावयवं दशधा वा सर्वथा न प्रतिकुष्टं ॥ ] ततश्वाधिकदोषो दोषविशेषत्वाद्विशेष इति अथवाऽधिके दृष्टान्तादौ सति यो दोषो दूषणं वादिनः सोऽपि दोषविशेष एव, अयं चाष्टम आदितो गण्यमान इति ८, 'असण'त्ति आत्मना कृतमिति शेषः, तथा उपनीतं प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः ९, चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति दोषसामान्यापेक्षया विशे पावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निज्जेऽहिअट्ठमेत्ति दृष्टं न च तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातं, इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च तत्रार्थतो यथा - "अहिंसा संजमो तवो" इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह वचनानुयोगं भेदत आह For Full १० स्थाना. उद्देशः ३ ~991~ चकाराद्य नुयोगः सू० ७४४ ॥ ४९४ ॥ www.jancibrary.or मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy