SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा (03) प्रत सूत्रांक [७४३]] सूत्रे ये शेपा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दिदोषो-विशेषः, अथवा 'दोसे'त्ति दोषेषु-शेषदोपविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः ३, 'एगट्ठिए यत्ति एक श्चासावर्थश्च-अभिधेयः एकार्थः स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शने चः समुच्चये, सच शब्दसामान्यापेक्षवैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकाथिको यथा गौः, यथोक-दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ इंशी ८ पशौ ९ च गोशब्दः" इति, इहैकाधिकविशेषग्रहणेनानेका र्थिकोऽपि गृहीतस्तद्विपरीतत्वात्, न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकाथिके शब्दग्रामे यः पू कथञ्चिद्भेदः स विशेषः स्यादिति प्रक्रमः, 'इय'त्ति पूरणे, यथा शकः पुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव शक्रः|8 है पूरणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बयते, ततश्च,न्यायोब्रहणे शब्दान्तरा पेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोक्को, दशस्थानकानुवृत्तेः, अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणं मृत्खिण्डः, अपेक्षाकारणं दिग्देशकाला|काशपुरुषचक्रादि, अथवोपादानकारण-मृदादि निमित्तकारणं-कुलालादि सहकारिकारणं-चक्रचीवरादीत्यनेकधा कारणं, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोIQाया-मानिकः अभूतपूर्व इत्यर्थः दोप:-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः५, अथवा प्रत्युत्पन्ने-सर्वथा वस्तु-18 न्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेष इति ६, तथा नित्यो यो दोपोड गाथा सरकA दीप अनुक्रम [९४४ -९४९] स्था०८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~990~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy