________________
आगम (०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७४३] + गाथा
प्रत सूत्रांक [७४३]
श्रीस्थाना
सूत्रवृत्तिः
5645-45-k
| उद्देशः३
॥४९३॥
गाथा
कृतकत्वात् घटबद्, इह घटे कृतकत्वं नित्यत्वविरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दः प्रमे
४१०स्थाना. यत्वादाकाशव, इह हि प्रमेयत्वमनित्येष्वपि वर्तते, ततः संशय एवेति ७ तथा सङ्ग्रामणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य | प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति८,
शस्त्रदोषतथा निग्रहः-छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतः-साध्यधर्मसाधनधवित्रेति वस्तु-प्र
विशेष करणात् पक्षस्तस्य दोषः-प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृतमिति । एतेषा
सू०७४३ मेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्धानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह'दसे'त्यादि, विशेषो भेदो व्यक्तिरित्यनान्तरं, 'वत्थु' इत्यादिः सार्द्धः श्लोकः, वस्विति प्राक्तनसूत्रस्यान्तोको यः पक्षः, 'तज्जात मिति तस्यैवादावुक्त प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषा-पक्षदोषस्तजातदोषश्व-जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे-वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिध्येति, लोकरूढिनिराकृतो यथा शुचि नरशिरःकपालमिति, तज्जातदोपविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा-कच्छुलवाए घोडीए जाओ जो गहहेण छूढेण । तस्स महायणमझे आयारा पायडा होति ॥१॥" [कच्छूलायां वडवायां यो गदर्भेन क्षिप्तेन जातः ॥४९३ ॥ तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति ॥१॥] इत्यादिरनेकविधः २, चकारः समुच्चये, तथा 'दोसे'त्ति पूर्वोक्त
दीप अनुक्रम [९४४-९४९]
Haneiorayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~ 989~