________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६७-६९]
दीप अनुक्रम [६७-६९]
वा भवतीति दण्डं निरूपयन्नाह दो दंडे'त्यादि, दण्डः-प्राणातिपातादिः, स चार्थाय-इन्द्रियादिप्रयोजनाय यः सो|ऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह–णेरइयाण'मित्यादि, 'एवं मिति नारकवदर्थदण्डानधंदण्डाभिलापेन चतुर्विशतिदण्डको शेयो, नवरं-नारकस्य स्वशरीररक्षार्थ पर-1 |स्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां रखनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वन
र्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेइच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र
दुविहे दसणे पन तं०-सम्मईसणे व गिरछादसणे चेव १, सम्मईसणे दुविहे पं० सं०-णिसमासम्मईसणे चेव अभिगमसम्मईसणे व २, णिसम्गसम्मईसणे दुविहे पं० २०-पडिवाई व अपडिवाई चेव ३, अभिगमसम्मदंसणे दुविहे पं० सं०-पडिवाई चेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं० सं०-अभिग्गहियमिच्छादसणे व अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं० त०-सपजवसिते चेव अपमवसिते व ६,
एवमणभिगहितमिच्छादसणेऽवि ७ । (सू०७०) 'दुविहे दंसणे इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषु रुचिः तच्च सम्यग्-अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति।'सम्मइंसणे'इत्यादि, निसर्गःस्वभावोऽनुपदेश इत्यनर्थान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, 'निसर्ग'त्यादि,प्रतिपतनशील प्रतिपाति सम्यग्दर्शनमौपशमिक
Lunaturanorm
~ 98~