________________
आगम
(०३)
प्रत
सूत्रांक
[६७-६९]
दीप
अनुक्रम [६७-६९]
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४७ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
मूलं [ ६७ ]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्थान [२], उद्देशक [१], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ]
दो समाओ पद्मत्ताओ, नंद — ओसव्पिणी समा चैव उस्सप्पिणी समा चैत्र ( सू० ६७ ) दुविद्दे उम्माए पं० तं० ज क्खावेसे चैव मोहणिज्जरस चैव कम्मस्स उदपणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चैव सुदविमोचतराए देव, तत्य णं जे से मोहणिस्स कम्मरस उदयणं से णं दुहवेयतराए चेव दुहविमोययराए चैव । (सू० ६८ ) दो दंडा पं० [सं० — अट्ठादंडे चेव अणहादंडे चेय, नेरइयागं दो दंडा पं० [सं० अट्ठावंडे य अण्डादंडे य, एवं चवीसा दंडओ जाव वैमाणियाणं (सू० ६९)
समा- कालविशेषः, शेषं सुगमम् ॥ केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह - 'दुविहे उम्माप' इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः-देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, | मोहनीयस्य दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे'ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुख| वेद्यतरक एव - मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन | सुखं विमोच्यते- त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेय:सुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, | ऐकान्तिकात्यन्तिक भ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्रा| द्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं- 'दुहवेयतराए चैव दुहविमोअतराए चेव'त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥ उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं
For Parks Use Only
~97~
२ स्थान
काध्ययने
उद्देशः १ समाजम्मा
ददण्डाः
1180 11
waryra