________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
[६४]
दीप अनुक्रम [६४]
रूपिद्व्यसाक्षात्करणमिति । तथा 'मणपज्जवनाणं ति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा-विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । 'केवलनाणंति केवलम्-असहायं मत्यादिनिरपेक्षत्वादकलङ्क वा आवरणमलाभावात् सकलं वा-तत्प्रथमतवैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा-अनन्यसदृशस्वादनन्तं वा-ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ॥ कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्रामोतीत्याह-दो ठाणाईमित्यायेकादशसूत्री
दो ठाणाई परिवाबित्ता आया केवलिपन्नत्तं धर्म लभेज सवणयाए, तं०-आरंभे चेव परिग्गडे घेव, एवं जाव केबलनाणमुपादेशमा (सू०६५)। दोहि ठाणेहिं आया केवलिपन्नच धम्मं लभेज सवणयाए तं०-सोच व अमिसमेच शेव जाप
केबलनाणं उप्पाडेजा (सू०६६)। सुगमा । धादिलाभ एव पुनः कारणान्तरद्वयमाह-'दोहीत्यादि सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सोच चेव'त्ति इस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवा
वबुध्येत्यर्थः, उक्तं च-"सद्धर्मश्रवणादेव, नरो विगतकल्मपः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१॥ धर्मोजापादेयतां ज्ञात्वा, सातेच्छोऽत्र भावतः । इदं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते ॥२॥" इति, 'एवं रोहिं बुज्झेजे| त्यादि यावत् केवलनाणं उप्पाडेज'त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाह
SARERatunintamanna
~96~