SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [१], मूलं [६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक वृत्तिः [६४] दीप अनुक्रम [६४] श्रीस्थाना- धर्मसाधनव्यतिरेकेण धनधान्यादयस्तान् , इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम् , अवधारणसमुच्चयो स्व-11२ स्थाननसूत्र- बुद्ध्या ज्ञेयाविति, 'केवला' शुद्धां 'बोधि' दर्शनं सम्यक्त्वमित्यों 'बुध्येत' अनुभवेत् , अथवा केवलया वोध्येति वि-18 काध्ययने भक्तिपरिणामात् बोध्यं जीवादीति गम्यते 'वुध्येत श्रद्दधीतेति ॥ मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनय-उद्देशः १ नेन 'भूत्वा' संपद्य 'अगारादू'गेहान्निष्कम्येति गम्यते, केवलामित्यस्येह सम्पन्धात् 'केवलां' परिपूर्णी विशुद्धां वा- आरम्भप॥४६॥ नगारितां-पत्रज्या 'प्रव्रजेत्' यायादिति, 'एव'मिति यथा प्राक् तथोत्तरवाक्येष्वपि 'दो ठाणाई इत्यादि वाक्यं पठनी-18रिग्रहात्यायमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन यासो-रात्रौ स्वापः तत्रैव वा वासो-निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्या- गेन धर्मदिति, 'संयमेन' पृथिव्याविरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वारा- 1 श्रवणादिणीति गम्यते 'केवलं' परिपूर्ण सर्वस्वविषयग्राहकम् 'आभिणियोहियनाणं'ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽस-3 ज्ञानान्तं शयस्वभावत्वावू बोधो-वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्-इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयं 'उप्पाडेज'त्ति उत्पादयेदिति, तथा 'एव'मित्यनेनोत्तरपदेषु 'नो केवलं उप्पाडेज'त्ति द्रष्टव्यम् , 'सुयनाणं'ति श्रूयते तदिति श्रुतं-शब्द एव स च भावभुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतग्र-| न्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाण'ति अवधीयतेऽनेनास्मादस्मिन् | वेत्यवधिः, अवधीयते-इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया वेत्यवधिः-अवधिज्ञानावरणक्षयोपशम एव, तदुप-10॥४६ ।। दयोगहेतुत्वादिति, अवधानं वाऽवधिविषयपरिच्छेदनमिति, अवधिश्चासी ज्ञानं चेत्यवधिज्ञान-इन्द्रियमनोनिरपेक्षमात्मनोx ~ 95~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy