SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ७०] दीप अनुक्रम [७०] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] श्रीस्थानाङ्गसूत्र ॥ ४८ ॥ क्षायोपशमिकं च, अप्रतिपाति क्षायिकं तत्रैषां क्रमेण लक्षणं-दहौपशमिकीं श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादोपशमिकं भवति, यो वाऽनादिमिध्यादृष्टिरकृत सम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिवृत्तिः ध्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्योपशमिकं भवतीति कथं ? -इह यदस्य मिथ्यादर्शनमोहनी यमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतथा नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्योपशमिकसम्यक्त्वलाभ इति, आह च - "वसामगसेढिगयरस होइ उवसामिअं तु सम्मतं । जो वा अकयतिपुञ्ज अखवियमिच्छो उहद्द सम्मं ॥ १ खीणम्मि उदिनंमी अणुदिजते य सेसमिच्छत्ते । अंतोमुहुत्तकाल उबसमसम्मं लहइ जीवो ॥ २ ॥” ति । अन्तर्मुहर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदीपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु पडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम्, उपशान्तं नाम विष्कम्भितोदयमपनीतमिध्यास्वभावं च तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नम्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः १, उच्यते, अयमेव हि विशेषः यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च औपशमिके तूदयविष्कम्भणमात्रमेव, १ उपशमश्रेणिगतस्य भवति औपदामिकं तु सम्यत्तत्वम् । यो वाऽकृतत्रिपुत्रोऽक्षपित मिथ्यात्यो लभते सम्यत्वम् ॥ १ ॥ क्षीणे उदीर्णे अनुदीनें व शेषध्याश्वे अन्तर्मुहूर्त कामोपशमिकसम्ययं लभते जीवः ॥ २ ॥ For Parts Only मूलं [ ७०] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~99~ २ स्थान काध्ययने उद्देशः १ सम्यग्मि ध्यादर्शनं ॥ ४८ ॥
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy