SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७२७] (०३) 85%25% 85%25% प्रत सूत्रांक [७२७] वासयितुं शक्यमिति, एवं घटादिक द्रव्यमपि, ततश्च भावितं च अभावितं च भावताभावितम् , एवम्भूतो विचारो द्रव्यानुयोग इति ६, तथा 'बाहिराबाहिरे'त्ति बाह्याबाह्य, तत्र जीवद्रव्यं बाह्यं चैतन्यधर्मेणाकाशास्तिकायादिभ्यो। विलक्षणत्वात्तदेवावाह्यममूर्त्तत्वादिना धर्मेण अमूर्तस्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाचैतन्यलक्षणस्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादि स्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति ७, तथा 'सासयासासए'त्ति शाश्वताशाश्वतं, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा 'तहनाण'त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात् , अथवा यथा तवस्तु तथैव ज्ञानं-अवबोधः प्रतीतियस्मिंस्तत्तथा ज्ञानं, घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, 'अतहणाणे'त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा | वस्तु, तथाहि-एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तपरिणामितयेति तदतथाज्ञानमित्येवमन्यो| द्रव्यानुयोग इति १० ॥ पुनर्गणितानुयोगमेवाधिकृत्योसातपर्वताधिकारमच्युतसूत्रं यावदाह चमरस्स णं असुरिंदरस असुरकुमाररमो तिगिच्छिकूडे उत्पातपब्बते मूले दसवावीसे जोयणसते विक्वंमेणं पं० । धमरस्स णं असुरिन्दस्स असुरकुमाररन्नो सोमस्स महारो सोमप्पभे उप्पातपब्बते इस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उन्हेणं मूले दस जोयणसयाई विक्खंभेणं पं० । चमरस्स णमसुरिदस्स असुरकुमाररण्णो जमस्स महारो दीप अनुक्रम [९१८] स्था० मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~966~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy