SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७२८] दीप अनुक्रम [९१९] श्रीस्थाना झसूत्रवृत्तिः ॥ ४८२ ॥ 961 6 % “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [७२८ ] स्थान [१०], उद्देशक [-], अमप्पने उप्पातपथ्य एवं चैव, एवं वरुणस्सवि, एवं वेसमणस्सवि । बलिस्स णं वइरोयणिंदस्स वतिरोवणरनो रुगिंदे पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं० । बलिस्स णं बहरोयदिस्स सोमरस एवं चैव जधा चमरस्स arrer तं चैव सवि । धरणस्स णं णागकुमारिंदस्स णागकुमाररनो धरणप्पमे उप्पातवते दस जोयणसयाई उचणं दस गाय सताई उब्बेद्देणं मूले दस जोयणसताई विक्संभेणं । धरणस्स नागकुमारिंदरस णं नागकुमा ररण्णो कालवास्स महारण्णो महाकालप्पने उप्पातपञ्चते जोयणसयाई उद्धं एवं चैव, एवं जाव संखवालस्स, एवं भूतानंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उपायपव्वया भाणियन्वा सरिसणामगा । सकस्स णं देविंदस्स देवरण्णो सप्पने उप्पातपव्वते दस जोयणसहस्साई उद्धं उश्चत्तेणं दस गाउयसद्स्साई उब्बेहेणं मूले दस जोयणसहस्साई बिक्खंभेणं पं०, सकस्स णं देविंदस्स देव० सोमरस महारन्नो जधा कस्स तथा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुयत्ति, सव्वेसिं पमाणमेगं ( सू० ७२८) 'चमरस्से'त्यादि, सुगमं नवरं 'तिगिंछिकूडे 'त्ति तिगिंछी- किंजल्कस्तत्प्रधान कूटत्वात्तिगिच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्संज्ञा चेयं, 'उप्पावर'त्ति उत्पतनं - ऊर्द्धगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः स च रुचकवराभिधानात् त्रयोदशात्समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीपसमुद्रानतिलय यावदरुणवरद्वीपारुणवरसमुद्रौ तयोररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति, तत्प्रमाणं च “सत्तरस एकवीसाई जोयण- २ ॥ ४८२ ॥ सयाई सो समुब्बिद्धो । दस चैव जोयणसए बावीसे वित्थडो हेट्ठा ॥ १ ॥ चत्तारि जोयणसए चवीसे वित्थडो उम Education Intel For at Unity |१० स्थाना. उद्देशः ३ उत्पात पर्वताः सू० ७२८ ~967 ~ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy