SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७२७] दीप अनुक्रम [१८] श्रीस्थानासूत्र वृत्तिः ॥ ४८१ ॥ "स्थान" स्थान [१०], - अंगसूत्र-३ (मूलं+वृत्ति:) उद्देशक [-], मूलं [७२७] | अकृताभ्यागमकृतविप्रणाशप्राध्या पूर्वद्दष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोक परलोकालम्बनानुष्ठानानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य प्रौव्यमित्युत्पादव्ययधौव्ययुक्तमतो द्रव्यमित्यादि मातृकापदानुयोगः २, तथा 'एगट्टियाणुओग'त्ति एकश्चासावर्थश्च - अभिधेयो जीवादिः स येषामस्ति त एकार्थिकाः -दशब्दास्तैरनुयोगस्तत्कथनमित्यर्थः, एकार्थिकानुयोगो यथा जीवद्रव्यं प्रति जीवः प्राणी भूतः सवः, एकार्थिकानां वाऽनुयोगो यथा जीवनात् प्राणधारणाज्जीवः प्राणानां उच्छ्रासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः सदा सत्त्वात्सत्त्वः इत्यादि ३, तथा 'करणाणुओगोत्ति क्रियते एभिरिति करणानि तेषामनुयोगः करणानुयोगः, तथाहि - जीवद्रव्यस्य | कर्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीवः किञ्चन कर्त्तुमलमिति, मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्य प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य कर णानुयोग इति ४, तथा 'अप्पियाणपिए'त्ति द्रव्यं ह्यर्पितं विशेषितं यथा जीवद्रव्यं, किंविधं ? -संसारीति, संसार्यपि सरूपं त्रसरूपमपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पितं अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनपितं चेत्यर्पितानष्पितं द्रव्यं भवतीति द्रव्यानुयोगः ५, तथा 'भाविया भाविएत्ति भावितं त्रासितं द्रव्यान्तर|| संसर्गतः अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित्, तच प्रशस्तभावितमितरभावितं व तत्र प्रशस्त| भावितं संविद्मभावितमप्रशस्त भाषितं चेतरभावितं, तत् द्विविधमपि वामनीयमवामनीयं च तत्र वामनीयं यत्संसर्गजं गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्तं प्राप्त संसर्ग वा वञ्चतन्दुलकल्पं न For Fans at Use Only १० स्थाना. उद्देशः २ ~965~ द्रव्यानुयोगः सू० ७२७ ॥ ४८१ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते cibrary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy