SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७२६] (०३) १० स्थाना. उद्देशः ३ सूक्ष्मादिः सू०७२१ प्रत सूत्रांक [७२६] ७२६ श्रीस्थाना-18 सङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेघेन मध्यविष्कम्भेण च सहस्र, मूले मुखे च विष्कम्भेण शतं, कुङ्यवाहल्येन च सूत्र- दश । 'धायई' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्यते-"धायइसंडे मेरू चुलसीइसहस्स वृत्तिः ऊसिया दोवि । ओगाढा य सहस्सं होति य सिहरम विच्छिन्ना ॥१॥ मूले पणनउइसया चउणउइसया य होति घर॥४८॥ णियले” इति, [घातकीखंडे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः सहस्रमवगाढौ शिखरे च विस्तीर्णों द्वावपि भवतः ॥१॥ पंचनवतिशतानि भूले चतुर्नवतिशतानि धरणितले च भवतः॥] सर्वेऽपि वृत्तवैतान्यपर्वताः विंशतिः प्रत्येक पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवपर्यायाख्यानां भावादिति, वृत्तग्रहणं दी वैताढ्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्कतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वा|रश्चतु:स्थानकाभिहितस्वरूपाः । रुचको-रुचकाभिधानत्रयोदशद्वीपवती चक्रवालपर्वतः । कुण्डला-कुण्डलाभिधान एकादशद्वीपवर्ती चक्रवालपर्वत एव, 'एवं कुण्डलवरेऽवी'त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भ रुचकवर पर्वतसमान उक्तो, द्वीपसागरप्रज्ञत्या त्वेवमुक्तः-"दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि । चत्तारि जोयण[सए चउवीसे वित्थडो सिहरि ॥१॥" इति [द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः चतुर्विंशदधिकानि चतुर्योजनशतानि शिखरे विस्तृतः (कुंडलवरः) अत्र तुल्यं ॥१॥] रुचकस्यापि, तत्रायं विशेष उक्त:-मूलविष्कम्भो दीप अनुक्रम [९१७] ॥४८ ॥ AnEaiamom Janeiorayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~963~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy