SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७२६] दीप अनुक्रम [९१७] Educat “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७२६ ] स्थान [१०], देशा यस्मिनित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, 'इमाउ'त्ति वक्ष्यमाणाः 'दस'त्ति चतस्रो द्विप्रदेशादयो व्युत्तराः शकटोद्धिसंस्थाना महादिशश्चतस्र एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, 'पवईति'चि प्रवहंति प्रभवन्तीत्यर्थः, 'इंदा' गाहा, इन्द्रो देवता यस्याः सा ऐन्द्री एवमाशेयी याम्येत्यादि, विमला वितिमि रत्वादूर्ध्वदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति । 'लवणस्से त्यादि, गवां तीर्थ - तडागादाववतारमार्गे गोतीर्थ, ततो गोतीर्थमित्र गोतीर्थ-अवतारवती भूमिः, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्यर्वाग्भागतः परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, 'उदकमाला' उदकशिखा वेलेत्यर्थः, दशयोजनसहस्राणि विष्कम्भतः उच्चैस्त्वेन पोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, 'सव्वेवी'त्यादि, सर्वेऽपीति पूर्वादिदिक्षु तद्भावाञ्चत्वारोऽपि 'महापातालाः' पातालकलशाः वलयामुखकेऊरजूय कईश्वरनामानश्चतुः स्थानकाभिहिताः, क्षुलकपातालकलशव्यवच्छेदार्थं महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, 'उद्वेधेन' गाधेनेत्यर्थः 'मूले' बुभे दशसहस्राणि मध्ये लक्षं, कथं?, मूलविष्कम्भावुभयत एकैकप्रदेशवृज्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तथा अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽप उपरि च प्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति ? - अत आह— 'मुखमूले' मुखप्रदेशे, 'कुडु'चि कुख्यानि भित्तय इत्यर्थः सर्वाणि च तानि वज्रमयानि चेति वाक्यं, 'सर्वेऽपी'ति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्ये For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~962~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy