SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७२६] (०३) ॥४७९ प्रत सूत्रांक [७२६] श्रीस्थाना- प्रथमद्वितीयौ चक्रवतिराजौ साकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रश्नजितौ च, मघवान् श्रावस्त्यां, सनत्कुमारा- १०स्थाना. इसूत्र- दयश्चत्वारो हस्तिनागपुरे महापद्मो वाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते | ४ उद्देशः३ वृत्तिः राजानो व्याख्येयाः ग्रन्थविरोधात् , उक्तं च-"जमण विणीय उज्झा सावत्थी पंच हरिधणपुरंमि । वाणारसि कंपिल्ले सूक्ष्मादिः रायगिहे चेव कंपिल्ला ॥१॥" इति, [जन्म विनीताऽयोध्या श्रावस्तीषु पंच हस्तिनापुरे वाराणस्यां कोपिल्ये रोजगृहे ०७२१ चैव कोपिल्ये ॥१॥] अप्रत्रजितचक्रवर्तिनी तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रन- ७२६ |जिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो| जाताः, तत्र नवस्खे कैका एकस्यां तु त्रय इति, आह च-"चंपा महुरा वाणारसी य सावस्थिमेव साकेयं । हस्थिण. पुरकंपिल्लं मिहिलाकोसंबिरायगिहं ॥१॥संती कुंथू य अरो तिन्निवि जिणचक्कि एक्कहिं जाया । तेण दस होति जत्थ व | केसव जाया जणाइन्न ॥३॥"त्ति, पंपा मधुरा वाणारसी च श्रावस्ती एव साकेत हस्तिनापुर कांपिल्यं मिथिला कोशांबी राजगृहं ॥१॥ शान्तिः कुन्धुश्चारस्त्रयो जिनचक्रिणः एकत्र जाताः तेन दश भवति यत्र वा केशवा जाता जनाकीर्णोः ॥२॥ मन्दरो-मेरुः, 'उब्वेहेणन्ति भूमाववगाहता, 'विष्कम्भेण' पृथुत्वेन 'उपरि पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थः, दशदशकामि शतमित्यर्थः, केषां?-योजनसहस्राणां, लक्षमित्यर्थः, ईदृशी च भणितिदेशस्था-1 नकानुरोधात्, 'सर्वाग्रेण सर्वपरिमाणत इति 'उवरिमहेडिल्लेसु'त्ति उपरितनाधस्तनयोः क्षुल्लकातरयोः, सर्वेषां ॥४७९॥ ६ मध्ये तयोरेव लघुत्वात् , तयोरष उपरि च प्रदेशान्तरवृद्ध्या वर्धमानतरत्वालोकस्येति, 'अट्ठपएसिए'त्ति अष्टौ म-18 4564564562 दीप अनुक्रम [९१७] 156364 landinrary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 961~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy