________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१५]
(०३)
प्रत सूत्रांक [७१५]]
तस्या एव रात्रेः शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-"आइन्नं का दिणमुके सोच्चिय दिवसो व राई य ।" इति [आचीर्णं दिनमुक्त स एव दिवसः रात्रि ॥] चन्द्रसूर्योपरागयोश्चौदारिकत्वं
तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितं, आन्तरीक्षवेनोकेभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन विलक्षणत्वादिति, 'पडणेत्ति पतन-मरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिका कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्याय वर्जयतीति निर्भय-12
श्रवणानन्तरमप्यहोरात्र वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्त बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्य-1X भन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहीं लोको मा कादिति, आह च-"मय-IA काहर पगए बहुपक्खिए य सत्तधर अंतर मयंमि । निहुक्खत्ति य गरहा न पढंति सणीयगं वावि ॥१॥" इति [ महत्तरे
प्रगते बहुपाक्षिके च (शय्यातरे वा) सप्तगृहाभ्यन्तरे मृते निखा इति गति न पठन्ति शनैर्वा ॥१॥] तथा 'रायवुग्गहे'त्ति राज्ञां सङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिक, एवं पाशुपि|पादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युडाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यचिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्याय परिहरन्तीति, उक्तं च-"सेणाहिव भोइय मयहरे य पुंसिस्थिमल्लयुद्धे य । लोहाइभंडणे वा गुज्झग उड्डाह अचियत्तं ॥१॥ इति, [सेनाधिपभोजिकमहत्तराणां पुस्त्रियोर्मल्लानां युद्धे च पांशुपिष्टादिभंडने वा गुह्यकः उड्डाहो ऽप्रीतिश्च ॥१॥] तथो
1345625*5%-5THS
दीप
अनुक्रम [९०२]
Dinatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~956~