________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१५]
(०३)
श्रीस्थानानसूत्रवृत्तिः
॥४७७॥
प्रत सूत्रांक [७१५]]
SSC+S+C
पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिक मनुष्यादिसत्कं शरीरकं यधुद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वा- १० स्थाना. ध्यायिक भवति, अथानुदिनं तथापि कुत्सितत्वादाचरितत्वाच हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्ध | उद्देशा३ भवतीति । पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पश्चेन्द्रियाधिकारात्तदानितसंयमासंयमसूत्रे गतार्थे । संय-3 सूक्ष्माणि मासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह
नधारादस सुदुमा पं० सं०-पाणसुहुमे पणगमुहुमे जाब सिणेहसुहुमे गणियसुहुमे मंगमुहुमे (सू०७१६) जंबूमंदिरवाहि
जधान्या जेणं गंगासिंधुमहानदीओ दस महानतीओ समप्पेंति, तं-जषणा १ सरऊ २ आवी ३ कोसीमही ५ सिंधू ६ मेरु रुषविवच्छा ७ विभासा ८ एरावती ९ चंद्रभागा १० । जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीओ सम
कादिः प्पेंति, सं०-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा (सू०७१७) जंबुडीवे.२ भरह- सू०७१६वासे दस रायहाणीओ पं० ०-चंपा १ महुरा २ वाणारसी ३ य सावत्थी ४ तहत सातेतं ५ । हस्थिणउर ६ कपिलं
७२० ७ मिहिला ८ कोसंवि ९ रायगिई १०॥१॥ एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पन्चतिता, तं०-भरहे सगरो मघवं सर्णकुमारो संती कुंथू अरे महापउमे हरिसेणो जयणामे (सू०७१८) बुरीवे २ मंवरे पव्यए दस जोषणसयाई उब्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरि दसजोयणसयाई चिक्वंभेषं दसदसाई जोषणसहस्साई सम्बग्गेणं पं०(सू०७१९) जंबुद्दीवे २ मंदरस्स पञ्चयस्स बहुमज्झदेसभागे इमीसे रयणप्प
॥४७७॥ भाते पुढवीते उबरिमहिलेसु सुहगपत्तरेसु, एत्य णमट्टपतेसिते रुयगे पं० जओ णमिमातो बस दिसाओ पवईति,
4%C4
दीप
अनुक्रम [९०२]
+CAN
5 2
AnEaina
Horon
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~957~