SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७१५] दीप अनुक्रम [९०२] श्रीस्थाना ङ्गसूत्रवृत्तिः 24x6 Jus Educato "स्थान" स्थान [१०], उद्देशक [-], - अंगसूत्र-३ (मूलं+वृत्तिः) मूलं [७१५] |१० स्थाना. सूक्ष्मत्वात्सर्वमप्कायभावितं करोतीति, 'रयडग्धाएं'त्ति विश्वसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह - 'दसविहे ओरालिए' इत्यादि, औदारिकस्य- मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्या- ५ उद्देशः ‍ ४. विकं तत्रास्थिमांसशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिकं द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे + अस्वाॐ चर्माप्यधीयते, यदाह - "सोणिय मंसं चम्मं अट्ठीवि य होंति चत्तारि” इति [ शोणितं मासं चर्मास्थि भवन्त्यपि च॥ ४७६ ॥ ॐ स्वारि ॥ ] क्षेत्रतः पष्टिहस्ताभ्यन्तरे, कालतः सम्भवकाला द्यावत् तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं ध्यायिकं सू० ७१५ चेति, भावतः सूत्रं नन्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्त्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिकं न भवति, भूमिनिखातान्यस्वाध्यायिकमिति तथा अशुचीनि - अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य - "सोणियमुत्तपुरीसे घाणालोयं परिहरेज्जा" इति [शोणितमूत्रपुरी[षेषु घाणालोकौ परिहरेत्] श्मशानसामन्तं - शवस्थानसमीपं चन्द्रस्य चन्द्रविमानस्योपरागो - राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमानं यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमज्जति तदा ग्रहणकालं तद्वात्रिशेषं तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च - "चंदिमसूरुवरागे निग्धाए गुंजिए अहोरसं" इति [चन्द्रसूर्योपरागे निर्घाते गुंजितेऽहोरात्रं ] आचरितं तु यदि तत्रैव रात्रौ दिने या मुक्तस्तदा चन्द्रग्रहणे For Fans Only ॥ ४७६ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते ~955~ bray or
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy