________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७१२] + गाथा
(०३)
श्रीस्थानासूत्र
SAKACK
वृत्तिः
॥ ४७३॥
प्रत सूत्रांक [७१२]]
रोसा २ परिजुना विणा ४ प्रळिस्सुता ५ येव । सारणिता ६ रोगिणीता ७ अणादिता ८ देवसमती ५॥१॥ १०स्थाना. पच्छाणुवंचिता १० 1 दसविधे समणधम्मे पं० २०-वंती मुत्ती अजये मरवे लाघवे सचे संजमे तवे चिताते श्रम- | उद्देशः ३ परमाले रसविणे वेवावचे पं० ०-आयरियवेयाबचे १ उबज्झायवेयावचे २ थेरवेयावचे ३ तबस्सि० ४ गिलाण. ५
स्तम्भाः सेह० कुछ. ७ गण. ८ संघयावचे ९ साहम्मियवेवावचे १०(सू० ७१२) । सविधे जीवपरिणामे पं० समाधी[सं०-गति परिणाये इंदितपरिणामे कसायपरिणामे लेसा जोगपरिणामे उवओग० णाण. सण चरित० देतपरिणामे ।
दातरेप्रव्रज्यादसपिधे अजीवपरिणामे पं०, तं०-धणपरिणामे गति० संठाणपरिणामे मेद० वण्ण रस. गंध. फास.
*श्रमणधअगुरुलहु० सरपरिणामे (सू० ७१३)
४ मवैया 'सही'त्यादि, स्पष्ट, नवरं 'अहमंतीति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेवात्य जीवा
जीवपरिजात्यादिभिरुत्तमत्या पर्यम्तवत्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः-अति शयवानिति एवंविधोल्लेखेन 'चंभिजति है स्तनीयात्-स्तब्धो भवेत् मादित्यः, यावत्करणात् 'बलमएण रूवमएण सुयमपण तवमएण लाभमएणेति श्य, णाम: तथा 'नागसुबोति नागकुमाराः सुपर्णकुमाराव या विकल्पार्थः मे-मम अन्तिक-समीपं 'हब्ब'शीप्रमागच्छन्तीति. सू०७१० |पुरुषाणां-प्राकृतपुरुषाणां धर्मो-ज्ञानपर्यायलक्षणस्तस्माद्वा सकाशात् उत्तर:-प्रधानः स एवौत्सरिक: "अहोधियति नि-II १९ कायतक्षेत्रविषयोऽवधिस्ताद ज्ञानदर्शनं प्रतीतमिति । उत्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति शसूत्रं ४७३॥
समाधीतरबोसायः ममनोति असून, भाज्यावसथा श्रमणामस्तद्विशेषवा वैयावृत्त्यमिति तत्सूत्रे जीवधमोचित इति ||
दीप
अनुक्रम [८९९]
JABERatin intimational
wwwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते
~949~