________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७०९]
(०३)
15
ॐॐॐ
प्रत सूत्रांक [७०९]]
४त्यादि गतार्थ नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, हैं एवं अमनोज्ञानुपहृतवान्-उपनीतवान्, इह चैकवचनबहुवचनयोने विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्तमाननि
देशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टम, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिहेंशेन नवर्म, अहं चेत्यादि दशमं 'मिच्छति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । कोधोत्पत्तिः संयमिना नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्र संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुपकरणसंवरः-अप्रतिनियताकल्पनी
यवस्वाद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वखाद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौधिकोपकरणापेक्षा तथा शूच्याः * कुशाग्राणां च शरीरोपघातकत्वाद्यसंवरणं-सङ्गोपनं स शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्समस्तीपग्रहिकोपकरणापेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । असंवरस्यैव विशेषमाह
दसहि ठाणेहि महर्मतीति धमिजा, तं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८ णागसुपन्ना वा में अंतितं हब्बमागच्छंति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदसणे समुप्पन्ने १० (सू०७१०) दसविधा समाधी पं० २०-पाणातिषायवेरमणे मुसा० अदिन्ना० मेहुण०परिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण. उञ्चारपासवणखेलसिंघाणगपारिहावणितासमिती, दसविधा असमाधी पं० त०-पाणातिवाते जाव परिग्गहे ईरिता:समिती जाप उधारपासवणखेलसिंघाणगपारिद्वावणियाऽसमिती (सू० ७११) दसविधा पव्वजा पं० सं०-उंदा १
दीप
अनुक्रम [८९४]
*5*555
PRAMIntaryam
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~948~