________________
आगम
(०३)
प्रत
सूत्रांक
[७०८]
दीप
अनुक्रम
[८९३]
श्रीस्थाना
नसूत्र
वृत्तिः
॥ ४७२ ॥
Jus Educato
*****
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [७०८ ]
स्थान [१०],
उद्देशक [-],
रति अवहरिस्सर उपहरिं उदरति उहरिस्सति ९ अहं च णं आयरियडवज्झायाणं सम्मं बट्टामि ममं च णं आयरिउवज्झाया मिच्छ्रं पडिवन्ना १० (सू० ७०८) दुसविधे संजमे पं० [सं० पुढचिकातितसंजमे जाव वणस्सतिकायसंजमे बेइंदितसंजमे दिवसंजमे चढरिंदिवसंजमे पंचिदियसंजमे अजीवकायसंजमे दसविधे असंजमे पं० सं०--- पुढविकातित असंजमे आउ० तेड० वाड० वणस्सति० जाव अजीवकायअसंजमे । इसविधे संवरे पं० तं-सोलिंदिय संवरे जाव फार्सिदितसंवरे मण० वय० काय० उवकरणसंवरे सूचीकुसग्गगसंवरे । सविधे असंवरे पं० [सं० सोतिंदितजसंवरे जाव सूचीकुसग्गअसंवरे ( सू० ७०९ )
पुजलचलना कोधोत्पति
हेतवः सं
यमाद्याः
७०९
'दसही' त्यादि स्पष्टं, नवरं 'अच्छिन्ने' त्ति अच्छिन्नः - अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरे गच्छेत् 'आहारेजमाणे'त्ति आहियमाणः खाद्यमानः पुद्गलः आहारे वा अभ्यवाहियमाणे सति पुद्गलश्लेत् परिण- सू० ७०७म्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छ्रयमानः उच्छ्रासवायुपुद्गलः उच्स्यमाने ४ वा-उच्छसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्म्मपुद्गलोऽथवा बेद्यमाने नि. जीर्यमाणे च कर्म्मणि वैक्रियमाणो वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणो-मैथुनसं | ज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिवार्यमाणे वा भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो भूताद्यधि- ४ ष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो- देहगत वायुप्रेरितः वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षिप्त इति । पुद्गलाधिकारादेव पुगलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह - 'दसही'
॥ ४७२ ॥
For Fans Only
१० स्थाना.
उद्देशः २
~947~
janesbrary org
[०३], अंग सूत्र [०३]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते