SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७०६] (०३) प्रत सूत्रांक [७०६] शब्दयत् , 'पुहसे यत्ति पृथक्त्वे-अनेकत्वे, कोऽ!ी-नानासूर्यादिद्रव्ययोगे या स्वरो यमलशाहादिशब्दवत् स मृयत्व इति, 'काकणीति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः 'खिंखिणी'ति किंकिणी-शुद्रघण्टिका तस्याः स्वरो-ध्वनिः | किङ्किणीस्वरः । मनन्तरं शब्द उक्का, स चेन्द्रियार्य इति कालभेदेनेन्द्रियार्थान् प्ररूपयन्सूत्रत्रयमाह-दस इंखियेत्यादि, कण्ठ्यं, नवरं 'देसेणचित्ति विवक्षितशब्दसमूहापेक्षया देशेन-देशतः कांश्चिदित्यर्थः, एकः कश्चिछुत्वानिति ।। 'सब्वेविति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः सम्भिन्मोतोलब्धियुक्तावस्थायां सः18 न्द्रियः सर्वतोऽधचैककर्णेन देशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पडप्पन्नति अत्युसमा वर्तमानाः । इन्द्रियार्थाश्च पुन्न-18/ लधर्मा इति पुद्गलस्वरूपमाह दसहिं ठाणेहिमचिछने पोग्गले चलेज्जा, ०-आहारिजमाणे वा चलेजा परिणामेनमाणे वा चलेगा उस्ससिजमाणे का बलेमा निस्ससिकामाणे वा चलेजा वेदेमाणे वा चलेजा णिजरिजमाणे वा चलेजा विउबिजमाणे वा चलेजा परिवारिजमाणे वा चलेका जक्खाति? वा चलेज्या वासपरिग्गहे वा चलेखा (सू० 1800) क्सहिं छाणेहिं कोधुफ्ती सिया तं०-गणुभाई मे सदफरिसरसरूवगंधाइमबहरिसु १ अमणुनाई मे सहफरिसरसरूवगंधाई अवहरिसु २ मणुण्णाई मे सफरिसरसरूवगंधाई अवाहद ३ अमणुमाई में सहफरिसावांधाई 'सवहरति ४ मणुष्णाई में सर जाव अक्हरिश्सति ५ श्रमणुषणाई मे सह गाव उवहरिस्सति ६ मणुष्णाई मे सर जाच गंधाई अवहरिसु वा भवाहरद अवहरिसाति-अमणुणाई मे सह जाच चवहरिसुथा उवहरति उवहरिस्सति ८ गाण्णामणुष्णाई सरजाम अवहरिसु अवाई ECRACANCE दीप अनुक्रम [८९१] Allionary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~946~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy