SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ७०४] दीप अनुक्रम [ece] श्रास्थाना ङ्गसूत्रवृत्तिः ॥ ४७१ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७०४ ] स्थान [१०], १० स्थाना. उद्देशः इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते- रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता * भवति तथा ते पुद्गला अबद्धपार्श्वस्पृष्टाः परस्परमसम्बद्धाः क्रियन्ते, किं सर्वधा?, नैवं, अपि तु तेनेत्यस्य गम्यमा४. नत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्म्मपुद्गलाः, पुङ्गलाश्च परमाण्वादयो, 'नो संचायति'त्ति न शक्नुवन्ति बहि- १ निर्धाराचाः स्तालोकान्ताद् गमनतायै गन्तुमिति, छान्दसत्त्वेन तुमर्थे युटूप्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेषं कण्ठ्यमिति ॥ लोकस्थितेरेव विशिष्टवक्तृनिसृष्टा अपि शब्दपुङ्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छन्दभेदानाह - दसविहे सद्दे पं० [सं० नीहारि १ पिंडिमे २ लुक्खे ३, मिने ४ जनारि ५ इव । दीहे ६ रहस्से ७ पुहुते ८ त काकणी ९ खिखिणिस्सरे १० ॥ १ ॥ ( सू० ७०५) दस इंदियत्यातीता पष्णता पं० [सं० देसेणवि एगे सहाई सुर्ण सब्वेणवि एगे सहाई सुजिंसु देसेणवि एगे रूवाई पासिसु सव्वेणवि एगे रुवाई पासिंधु, एवं गंधाई रसाई फासाई जब सब्वेणवि एगे फासाई पढिसंवेदेंसु, दस इंदियत्था पहुप्पन्ना पं० [सं० देसेणदि एगे सदाई सुर्णेति सब्वेणवि एंगे सदा सुणेति, एवं जाव फासाई, दस इंदियत्या अणागता पं० [सं० देसेणवि एगे सहाई सुणिरसंति सब्वेणवि एगे सहाई सुणेस्संति एवं जाव सब्वेगवि एगे फासाई पढिसंवेदेस्संति (सू०७०६) 'दसविहे' इत्यादि, 'नीहारी' सिलोगो, निर्हारी घोषवान् शब्दो घण्टाशब्दवत् पिण्डेन निर्वृत्तः पिण्डिमो-घोषव जितः ढक्कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाद्युपहतशब्दवत् झर्झरितो जर्जरितो या सतश्रीरुकरटिकादिवाशब्दवत् दीर्घो दीर्घवर्णाश्रितो दुस्त्रव्यो वा मेघादिशब्दवत् इस्वो-हस्ववर्णाश्रयो विवक्षया लघुर्वा श्रीणादि For Fans Only ४ ~945~ शब्दाः इ न्द्रियार्थाः सू० ७०५ ७०६ ॥ ४७१ ।। www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy