________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७०४]
(०३)
प्रत सूत्रांक [७०४]
'दसविहा लोगेंत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्व नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः |
प्रथमाध्ययनवत् केवलं लोकस्य-पश्चास्तिकायात्मकस्य स्थितिः-स्वभावः लोकस्थितियेदित्युद्देशे णमिति वाक्यालङ्कारे | है'उद्दाइत्त'त्ति अपद्राय मृत्वेत्यर्थः, 'तत्थेव'त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं बौचित्येन भूयो भूय:
पुनः पुनः 'प्रत्याजायन्ते' प्रत्युत्पद्यन्त इत्येवमप्येका लोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, अपिः कचिन्न टू श्यते, अथ द्वितीया-'जन्न' मित्यादि, सदा-प्रवाहतोऽनाद्यपर्यवसितं काले 'समिय'ति निरन्तरं पापं कर्म-ज्ञाना
वरणादिकं सर्वमपि मोक्षविवन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते-बध्यते इत्येवमप्येका अन्येत्यर्थः, सततं कर्म-18 बन्धनमिति द्वितीया २,'मोहणिजे ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततं मोहनीयबन्धनं तृतीया ३,
जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी -४, बसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५, लोकालोकयोरलोकलोकत्वे& नाभवनं षष्ठी ६, तयोरेवान्योऽन्याप्रवेशः सप्तमी ७,'जाव ताव लोए ताव ताव जीव'त्ति यावल्लोकस्तावज्जीवाः,
यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः, 'जाव ताव जीवा ताव ताव लोए'त्ति, इह यावज्जीवास्तावत्ता-17 * वल्लोको, यावति यावति क्षेत्रे जीवास्तावत्क्षेत्रं लोक इति भावार्थः, 'जाव तात्यादिवाक्यरचना तु भाषामात्रमित्य-13
टमी ८, यावज्जीवादीनां गतिपर्यायस्तावलोक इति नवमी ९, सर्वेषु लोकान्तेषु 'अबद्धपासपुट्ठ'त्ति बद्धा-गाढश्लेषाः पाचस्पृष्टाः-छुप्तमात्रा ये न तथा तेऽबद्धपावस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पकोंदजातरूक्षपरिणामाः सन्त
दीप अनुक्रम [८८८]
IBEastr
K
inraryom
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~944~