SearchBrowseAboutContactDonate
Page Preview
Page 944
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७०४] (०३) य अथ दशमस्थानाध्ययनम् । १०स्थाना. श्रीस्थाना सूत्रवृत्तिः ॐ4 प्रत सूत्रांक [७०४] लोकस्थितिः ॥४७०॥ सू०७०४ * * अथ सङ्ख्याविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्वेदमादि सूत्रम्- दसविधा लोगहिती पं० त०-जण्णं जीवा उदाइत्ता २ तत्थेव २ भुजो २ पञ्चायंति एवं एगा लोगट्टिती पण्णत्ता १ जणं जीवाणं सता समियं पावे कम्मे कजति एवंपेगा लोगहिती पण्णत्ता २ जणं जीवा सया समितं मोहणिजे पावे कम्मे काति एवंपेगा लोगद्रुिती पण्णता ३ ण एवं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविसंति एवंप्पेगा छोगहिती पण्णता ४ ण एवं भूतं ३ जं तसा पाणा बोरिछजिस्संति थावरा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति वा एवंपेगा लोगद्विती पण्णत्ता ५ ण एवं भूतं ३ जे लोगे अलोगे भविस्सति अलोगे वा लोगे भघिस्सति एवंप्पेगा लोगहिती पण्णत्ता ६ ण एवं भूतं वा ३ जे लोए अलोए पविस्सति अलोए वा लोए पविस्सति एवंप्पेगा लोगद्विती ७ जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगहिती ८ जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते एवंपेगा लोगद्विती ९ सब्बेसुवि णं लोगतेसु अबद्धपासपुट्ठा पोग्गला लुक्सत्ताते कजति जेणं जीवा व पोग्गला त नो संचायति बहिना लोगता गमणयाते एवंप्पेगा लोगडिती पण्णचा १० (सू०७०४) दीप अनुक्रम [८८८] * *% 54554 ४७०॥ % % % मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ दशमं स्थानं आरभ्यते अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~943~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy