SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [७०३] (०३) % % तिनश्च नानाकुलकोटीभाजो भवन्तीति कुलकोटिसूत्रे तद्गताश्च कर्म चिन्वन्तीति चयादिसूबषटुं, कर्मापुद्गलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि, नवरं 'नव जाई'त्यादि, चतुरिन्द्रियाणां माती यानि कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः-गोधादय इति । इति नवमस्थानकविवरणम् ।। % 1 प्रत सूत्रांक [७०३] दीप अनुक्रम [८८७] CAKACACCALCCARCISCE BREARTeam892098 इति श्रीमदभयदेवाचार्यविरचिते स्थानास्यतृतीयाङ्गविवरणे नवस्थानकाख्यं नवममध्ययनं समाप्तम् ॥ श्लोकाः ७०७ स्था० ७२ C handrarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र नवमं स्थानं परिसमाप्तं ~942~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy