SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७१३] + गाथा (०३) प्रत सूत्रांक [७१३]] बीवपरिणामसूबमेतद्विलक्षणत्वादजीवपरिणामसूत्र, सुगमानि चैतावि, नवरं 'समाहिति समाधान समाधि-समता सामान्यतो रामायभाव इत्यर्थः, स चोपाधिभेदादशधेति । 'दागाहा, ''चि छन्दात् स्वकीयादभिप्रायविशेषागो-15 विन्दवाचकस्वेव सुन्दरीनन्दस्येव वा, परकीयादा धातृवनभवदत्तस्येव या सा छंदा 'रोसा य'ति रोषात् शिवभूतेरिव या सा रोषा 'परिजुषणति परिधुना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना 'सुविणे'ति स्वमात् पुष्प-12 चूलापा इव या स्वप्ने वा या प्रतिपचते सा स्वमा 'पडिसुया चेव'चि प्रतिश्रुतात्-प्रतिज्ञानाद् या सा प्रतिश्रुता शालिभद्रभगिनीपतिघन्पकस्येव 'सारणिय'त्ति स्मारणाघा सा स्मारणिका मल्लिनाथस्मारितजन्मान्वराणां प्रतिमुख्यादिराजामामिव 'रोगिणिय'ति रोगः मालम्बनतया विद्यते यस्यां सा रोपिणी सैव रोगिणिका सनत्कुमाx रस्येव 'अणादिय'त्ति अनाहताद-अनादराया सा अनाहता नदिषेणस्येव अनाहतस्य वा-शिथिलस या सा तथा हादेवसत्तित्ति देवसंज्ञप्ते-देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेति, 'वच्छाणुबंधा वंचि गाथातिरिकं वत्स: पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरखामिमातुरिवेति, श्रमणधम्मों व्याख्यान एव, नवरं 'चियाए'त्ति त्यामो दानधर्म इति । व्यावृत्तो व्यापृतो चा व्यापारस्तत्कर्म वैवावृत्त्वं वैयापृत्त्वं बा भकपानादिभिरुपष्टम्भ | इत्यर्थः, 'साहमिय'त्ति समानो धर्मः सधर्मस्तेन चरन्तीति साधम्मिकारपाधवः । 'परिणामे' त्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह-"परिणामो यर्थान्तरगमनं न च सर्वथा व्यवस्थानं ।। च सर्वथा बिनाशः परिणामस्तद्विदामिष्टः॥१॥" द्रग्यानियस्येति, "मसर्यवेण नाशः मादुर्भावोऽसता च पर्ययतः। द्रव्याणां SSCACACAN दीप अनुक्रम [९००] SAR ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 950~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy