SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) वृत्तिः प्रत सूत्रांक [६९३] ॥४६८॥ % % श्रीस्थाना- ज्ञातत्वमुद्गमोऽपि च न शुज्यति अविमुक्तिरलाघवता दुर्लभा शय्या ब्युच्छेदश्च ॥१॥" राज्ञः-चक्रवर्तिवासुदेवादेःस्थाना० गसूत्रIR पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह-'जस्सील'गाहा, यो शीलसमाचारी-स्वभा- उद्देशः ३ वानुष्ठाने यस्य स यच्छीलसमाचारः तायेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनी- पश्चाद्भागनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धानक्षत्रसूत्र | विमानकुणा णक्वत्ता चंदस्स पच्छंभागा पं० सं०-अभिती समणो धणिट्ठा रेवति अस्सिणि मगसिर पूसो । इत्यो चित्ता य | लकरतीसहा पठभागा णव हवंति ॥ १ ॥ (सू० ६९४) आणतपाणतआरणचुतेसु कप्पेसु विमाणा णव जोयणसयाई उद्धं न्तरद्वीउन्नत्तेणं पं० (सू० ६९५) विमलवाहणे णं कुलकरे णव धणुसताई उद्धं उच्चत्तेणं हुल्ला (सू० ६९६) उसमे णं अरहा पवीथीनोकोसलिते णं इमीसे ओसप्पिणीए णवहि सागरोवमकोडाकोडीहिं बिईकंताहि तित्थे पवत्तिते (सू०६९७) पणदंत- कषायकुलढवंतगूढदंतसुद्धदंतदीवाणं दीवा वणवजोयणसताई आयामविक्खंभेणं पण्णता (सू०६९८) सुबास्स णं महाग- लकोटीपाहस्स णव वीहीओ पं० त०-हयवीही गतवीही णागवीही वसहवीही गोवीही उरगयीही अववीही मितवीही वेसा- पपुद्गलाः गरवीही (सू०६९९) नवविधे नोकसायवेयणिज्जे कम्मे पं० त०-इत्यिवेते पुरिसदेते णपुंसगते हासे रती अरह सू०६९४भये सोगे दुगुंछे (सू०७००) चरिदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णता, भुयगपरिसप्पथलयर ७०३ पंचिंदियतिरिक्खजोणियाणं नवजाइकुलकोडिजोणिपगुहसयसहस्सा पण्णत्ता (सू०७०१) जीवा णं णवट्ठाणनि- | ॥४६८॥ वत्तिते पोग्गले पावकम्मचाते चिणिसु वा ३ पुढविकाइयनिवचिते जाव पंचिंदितनिवतिते, एवं चिणउवचिण जाव णि % दीप अनुक्रम % [८७२ % -८७६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~939~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy