SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [७०३] (०३) * * * * * * * प्रत सूत्रांक [७०३] * * जरा चेव (सू०७०२) णव पएसिता खंधा अर्णता पण्णत्ता नवपएसोगाढा पोग्गला अर्णता पण्णत्ता जाव णवगुण लुक्खा पोग्गला अणता पण्णत्ता (सू०७०३) नवमं ठाणं नवमझयणं समत्तं ॥ कण्ठवं, च नवरं 'पच्छंभाग"ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्य यानि भुले, पृष्ठ 2 मादत्वेत्यर्थः, 'अभिई गाहा, अस्सीइ'त्ति अश्विनी मतान्तरं पुनरेवम्-"अस्सिणिभरणी समणो अणुराहधणिद्वरेवईसो । मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयचा ॥१॥” इति [अश्विनी भरणी श्रवणं अनुराधा धनिष्ठा रेवती पुष्यः मगशिरः हस्तश्चित्रा पश्चिमयोगानि ज्ञातव्यानि ॥१॥] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्र, व्यक्तं । अनन्तरं विमानानामुच्चत्वमुक्तमिति कुलकरविशेषस्योच्चत्वसूत्र कुलकरसम्बन्धादृषभकुलकरसूत्रं ऋषभो मनुष्य इत्यन्तरदीपजमनुष्यक्षेत्रविशेषप्रमाणसूत्रं च, सुगमानि चैतानि, नवरं धनदन्तादयः सप्तमा अन्तरद्वीपाः । नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह-सुक्कस्से त्यादि, शुऋस्य महाग्रहस्य नव वीथय:-क्षेत्रभागाः प्रायस्त्रिभित्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहार विशेषार्थ, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीधी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते-भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मागें । रोहिण्यादि ३रिभाख्या २ चादित्यादिः सुरगजाख्या ३ ॥ १ ॥ (आग्नेयं-कृत्तिका, आदित्यं पुनर्वसुरिति) वृषभाख्या ४ पैव्यादिः ३ श्रवणादि ३मध्यमे जरगवाख्याः ५। प्रोष्ठपदादि ४ चतुष्के गोवीधि ६ स्तासु मध्यफलम् ॥ २॥ (पैञ्यं-1 * दीप अनुक्रम [८८७] ***** ** JABERatininim मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~940~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy