________________
आगम
(०३)
प्रत
सूत्रांक [६९३]
दीप
अनुक्रम
[८७२
-८७६]
“स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः )
मूलं [ ६९३ ] + गाथा:
ङ्गसूत्रवृतिः
॥ ४६७ ॥
स्थान [९], उद्देशक [-],
श्रीस्थाना- पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः- सूरणादिः फलं त्रपुष्यादि बीजं ४ दाडिमादीनां हरितं मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति । 'पंचमहव्वइए' इत्यादि प्रथमपश्चिमती|र्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन - उभयसन्ध्यमावश्यकेन यः स तथा अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च "सपडिकमणो धम्मो पुरिमस्स य पच्छि | मस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥१॥” इति [पूर्वस्य पश्चिमस्य जिनस्य साधोः सप्रतिक्रमणो १ सू० ६९३ धर्मः मध्यमजिनसाधूनां कारणजाते प्रतिक्रमणं ॥ १ ॥ ] तथा अविद्यमानानि - जिनकल्पिक विशेषापेक्षया असस्वादेव हैं। स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्म्मः- चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्- “जह जलमवगाहंतो बहुचेलोऽवि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संत चेलावि ॥१॥" [ यथा जलमवगाहयन् बहुचेलोऽपि शिरोवेष्टितकटीवस्त्रः नरोऽचेलो भण्यते तथा मुनयः सच्चेला अपि ॥ १ ॥ ] अतः “परिसुद्धजुन्न कुच्छि यथोवानिय अक्ष भोग भोगेहिं । मुणओ मुच्छारहिया संतेहिं अवेलया होति ॥ १ ॥ [ श्वेतजीर्णकुथित स्तोकानियतान्यभोगभोगैः मूर्च्छारहिता मुनयः सत्स्वपि अचेलका भवन्ति ॥ १ ॥ ] ( अनियतैरन्यभोगे च सति भोग्यैरित्यर्थः न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धेः शरीराहारादिवदिति, न हि शरीराद्यूकादिसंसक्तिर्न भवति रागो वा नोत्पद्यते, उक्तं च---"अह कुणसि थुलवत्थाइएस | मुच्छं धुवं सरीरेऽवि । अकेजदुल्लभतरे काहिति मुच्छं विसेसेणं ॥ १ ॥” इति [ स्थूलवस्त्रादिषु मूर्च्छामथ करोषि धुर्व
For Parts at Use Only
९ स्थाना० उद्देशः ३ महापद्म
चरितं
~937~
॥ ४६७ ॥
www.janbay.org
मुनि दीपरत्नसागरेण संकलित
आगमसूत्र
[०३], अंग सूत्र - [ ०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते