SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) ॐ + प्रत सूत्रांक [६९३] पक्सवो" इति, [मूलात् स्वार्थ पाके प्रक्षेपः साध्वर्थमध्यवपूरकः॥ ] 'पूईए'त्ति शुद्धमपि कर्माद्यवयवैरपवित्री-12 कतं पृतिक, उक्तंच-"कम्मावयवसमेयं संभाविजइ जयं तु तं पूई ॥” इति [आधाकर्मावयवसमेतं संभाव्यते यत्तत्पूतिकं ॥] 'कीए'त्ति द्रव्येण भावेन वा क्रीतं-स्वीकृतं यत्तत्क्रीतमिति, यतोऽभ्यधायि-"दबाइएहि किणणं साहूगढाइ कीयं तु ॥” इति [द्रव्याद्यैः क्रीणनं साध्वर्थ तस्क्रीतन्तु ॥] 'पामिचं' अपमित्यक-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम्-“पामि साहूणं अठा उच्छिदिउँ दियावेई" इति [साध्वध उद्यतकं गृहीत्वा ददाति प्रामित्यक] 'आच्छेयं बलाद् भृत्यादिसकमाच्छिद्य यत्स्वामी साधवे ददाति, भणितं च-"अच्छेज्ज चाछिंदिय जं सामी भिच्चमाईणं" इति [ भृत्यादिभ्य आच्छिद्य यत्स्वामी दत्ते तदाच्छेचं ] "अनिसृष्टं साधारणं बहूनामेकादिना अननुज्ञातं दीयमान, आह च-"अणिस? सामन्नं गोट्ठियमाईण दयउ एगस्स" इति [गोष्ठ्यादीनां सामान्य एकस्य ददतोऽनिसृष्टं ॥ अभ्याहृतं स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि-"सग्गामपरग्गामा जमाणियं अभिहडं तय होइ" इति [स्वग्रामपरग्रामाचदानीतं तदभ्याहृतं भवति ।।] [अध्यवपूरकादीनां स्वरूपमुक्तं न तु व्युत्पत्तिरित्याह-'एषा'मित्यादि]] &ाएषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्कादय आधाकादिभेदा एव, तत्र कान्तारं-अटवी तत्र भक्त-भोजनं यत्साध्वाद्यर्थं तत्तधा, एवं शेषाण्यपि, नवरं ग्लानो-रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा बई लिकामेघाडम्बरं तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थे विशेषतो भक्त दानाय निरूपयतीति, प्रा. घूर्णका-आगन्तुकाः भिक्षुका एव तदर्थं यद्भक्तं तत्तथा, प्राघूर्णको वा गृही स यद्दापयति तदर्थ संस्कृत्य तत्तथा, मूल दीप अनुक्रम [८७२ -८७६] Janatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~936~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy