SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) प्रत सूत्रांक [६९३] गौरिवोत्पन्नवला, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, 'सीहे'त्ति 'सीहो इव दुद्धरिसे' परीपहादिभिरनभिभवनीय इत्यर्थः, नगराया चेवत्ति 'मंदरो इव अप्पकंपे' मेरुरिवानुकूलाद्युपसगैरविचलितसत्त्वः, 'सागरमक्खोहि'त्ति मकारोऽलाक्षणिक सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रं च 'सागरो इव गंभीरे' हर्षशोकादिभिरक्षोभितत्वादिति, 'चंदे'त्ति 'चंदे| WIइव सोमलेसे अनुपतापकारिपरिणामः, 'सूरेत्ति 'सूरे इव दित्ततेए' दीप्ततेजा द्रव्यतः शरीरदीत्या भावतो ज्ञानेन, कणगे'त्ति 'जच्चकणगंपिव जायरूमें जातं-लब्ध रूप-स्वरूप रागादिकुद्रव्यविरहाद् येन स तथा, 'वसुंधरा चेव'त्ति लवसुंधरा इव सब्बफासविसहे' स्पर्शा:-शीतोष्णादयोऽनुकूलेतराः, 'सुहुयहुए'त्ति व्याख्यातमेवेति, 'नत्थी'त्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः-स्नेहो भविष्यतीति, 'अण्डए इ बत्ति अण्डजो-हंसादिः ममायमित्युल्लेखेन वा प्रतिबन्धो भवति, अथवा अण्डक मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथबाउण्ड पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात्, अथवा पोतको बालक इति वा,13 अथवा पोतकं वस्त्रमिति वा प्रतिवन्धः स्यात्, आहारेऽपि च विशुद्धे सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयतिछाउगहिए इबत्ति अवगृहीत-परिवेषणार्थमुत्पादितं प्रगृहीतं-भोजनार्थमुलाटितमिति, अथवा अवग्रहिकमिति-अवग्रहो स्यास्तीति वसतिपीठफलकादिः, औपग्रहिकं वा दण्डकादिकमुपधिजातं, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम्-औधिकमु. पकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे चेत्यादि व्याख्येयमिकारस्वागमिक इति, 'जन्नं ति यां यां दिशं णमिति वाक्यालबारे तुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्नुमिति शेषः, तां तां दिशं स विहरिष्यतीति सम्ब दीप अनुक्रम [८७२ -८७६] JAMERatindiN Dramom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~932~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy