SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [६९३] दीप अनुक्रम [८७२ -८७६] ङ्गसूत्रवृत्तिः ।। ४६५ ।। “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्तिः) मूलं [ ६९३ ] + गाथा: श्रीस्थाना- न्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन च * 'अणुष्पग्गंथे'त्ति अनुरूपतया - औचित्येन विरतेर्न स्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य ५४ यस्माद्वाऽसावनुप्रग्रन्थः अपेर्वृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा अथवा 'अणुप्प'त्ति अनर्थः अनर्पणीयः अढौकनीयः परेपामाध्यामिकत्वात् ग्रन्थवत् द्रव्यवत् ग्रन्थो - ज्ञानादिर्यस्य सोऽनग्रन्थ इति, "भावेमाणे 'ति वासयन्नित्यर्थः, 'अणुतरेणं'ति नास्त्युत्तरं प्रधानमस्मादित्यनुत्तरं तेन, 'एव' मिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, 'आलयेन' वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मायामानगौरव क्रोध लोभनिग्रहाः गुप्तिर्मनः प्रभृतीनां तथा सत्यं च द्वितीयं महाव्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं सुष्ठासेवितं 'सोचवियं'ति प्राकृ तत्वाच्छीचं च-तृतीयं महाव्रतं, अथवा 'विय'त्ति विश्व विज्ञानमिति द्वन्द्वस्ततश्चैतान्येवैता एव वा 'फल'त्ति फलप्रधानः परिनिर्वाणमार्गो-निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन, ध्यानयोः - शुक्लध्यानद्वितीयतृतीयभेदलक्षणयोरन्तरं - मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्त्तमानस्य शुकस्य द्वितीयाद्भेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्यात् निर्व्याघातं धरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वावरणापगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत् केवलमसहायमत एव वरं ज्ञानदर्शनं प्रतीतं केवलवरज्ञान दर्शनमिति 'अरह'त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परिपूर्ण ज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदश सकलसामान्यार्थावबोधात् ततश्च सह देवैश्व वैमानिक Education intimat स्थान [९], उद्देशक [-], For Fans Only ९ स्थाना० उद्देशः ३ 8 महापद्म चरितं सू० ६९३ ~933~ ॥ ४६५ ।। www.g [०३] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ९ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोष:, नवमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy