SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] + गाथा: (०३) प्रत सूत्रांक [६९३] से जहानामते अजौ ! अहं तीसं वासाई अगारबासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संपराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्सहिं ऊणगाई तीसं वासाई केवलिपरियागं पाउँणित्ता पायालीस वासाई सामण्णपरियागं पाउणित्ता बावत्तरि वासाई सवाउयं पालइत्ता सिज्हिास्सं जाव सव्वदुक्खाणमंतं करेस्स एवामेव महापउमेवि अरहा तीसं वासाई अगारवासमझे वसित्ता जाव पविहिती दुवालस संवच्छाराई जीव बावत्तरिवासाई सव्वालयं पालइत्ता सिज्झिहिती जाव सन्बदुक्खाणमंत काहिती-"जंसीलसमायारो अरहा तिथंकरो महावीरी । तस्सी लसमायारो होति उ भरहा महापउभे ॥१॥" (सू०६९३) (इति श्री महापाचारित्रं संपूर्णमिति) * सुगम चैतत्, नवरं एषः-अनन्तरोक आर्या इति श्रमणामन्त्रणं 'भिभित्ति ढक्का सा सारो यस्य स तथा, किल तेन कुमारत्वे प्रदीपनके जयदका गेहान्निष्काशिता ततः पित्रा भिंभिसार उक्त इति, सीमंतके नरकेन्द्र के प्रथमप्रस्तट वर्तिनि चतुरशीतिवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोसत्स्यते, कालः स्वरूपेण कालावभास:-काल एवावभा४सते पश्यतां यावत्करणात् 'गंभीरलोमहरिसे गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओं उद्वेगजनकः, 'परमकिण्हे बन्नेण'ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्वलां-विपक्षस्य लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाकायबलानि उपरिमध्यमाधस्तनकायविभागान् वा तुलयति-जयतीति ४त्रितुला तां, कचिद्विपुलामिति पाठः, तत्र विपुला-शरीरव्यापिनी तों, तथा प्रगाढां-प्रकर्षवती कटुका-कटुकरसोत्या&ादिता कर्कशा-कर्कशस्पर्शसम्पादितां अथवा कटुकद्रव्यमिव कटुकामनिष्टा, एवं कर्कशामपि, चण्डा-वेगवती झटि-13 KिA4%A5 दीप अनुक्रम [८७२ -८७६] JABERatinintamationa walanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~924~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy