SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६९३] (०३) श्रीस्थानाअसूत्रवृत्तिः प्रत सूत्रांक ९स्थाना उद्देशः महापा चरितं सू०६९३ ॥४६ ॥ BASE काता पं० ०-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएणं अमिलावेणं सत्त मयद्वाणा पं० त० एवामेव महापउमेवि अरहा समणार्ण निग्गंधाणं सत्त भयद्वाणा पनवेहिति, पबमह मयहाणे, 4 बम गुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति से जहानामते अजो! मते समणाण निगंथाण मगभावे मुंजभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेजा फलगसेजा कटुसेजा केसलोए भरवासे परपर. पवेसे जाव लढावलद्धवित्तीत पन्नत्ताओ एवामेव महापलमेवि अरहा समणाणं निग्गंथाणं गग्गभाव जाव लद्धावलवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि० आधाकम्मिएति वा उदेसितेतिवा मीसज्जाएति का अझोयरएति वा पूतिए कीते पामिचे अच्छेजे अणिसहे अमिहडेति वा कतारभत्तेति वा दुभिक्खभने गिलाणभत्ते बहलिताभत्तेह वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदो० फलभो० वीयभो० हरियभोयणेति वा पडिसिद्ध, वाय महापउमेवि अरहा समणार्ण आधाकम्मितं वा जाब हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजों! मई सगणाण पंचमहब्बतिए सपदिकमणे अचेलते धम्मे पण्णत्ते एवामेव महापउमेवि अरहा समणाणं णियाण पंचमहन्वतितं जाप अचेलग धम्म पण्णवेहिती, से जहानामए अजो! मए पैचाणुरुवतिते सत्तसिक्खापतिते दुवालसविघे सावगधम्मे पण्णते एवामेव महापउमेवि अरहा पंचाणुव्यतितं जाव सायगधर्म पण्णवेस्सति, से जहानामते अजो! मए समणाण० सेजातरपिंडेति वा रायपिंटेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं सेज्जातरपिंडेति वा पढिसेहिस्सति, से जपाणामते अमो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सवि अरिहती णव गणा एगारस गणपरा भविस्सति, [६९३] दीप अनुक्रम [८७२ -८७६] AmEainuMAN Aandibrary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते ~923~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy