________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [९], उद्देशक [-], मूलं [६७३] + गाथा
(०३)
श्रीस्थाना- हसूत्रवृत्तिः
॥४५॥
प्रत सूत्रांक [६७३]
गाथा ||१-१४||
4545455295%455-45515
नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इति शेषः, द्वादशयोजनानि दीर्घा मषा:-प्रतीताः तत्संस्थिताः- ९ स्थाना तसंस्थानाः, जाहव्या:-गङ्गाया मुखे भवन्तीति । 'वेरुलिय'गाहा, वैदूर्यमणिमयानि कपाटानि येषां ते तथा, मयश- उद्देशः ३ ब्दस्य वृत्त्या उक्तार्थतेति, कनकमया:-सौवर्णा विविधरत्नप्रतिपूर्णाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानि-चिहानि विकृतययेषां तें तथा अनुसमाः-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु
श्छिद्राणि मुखेषु येषां ते तथा ततः पदवयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुचये । 'पलि'-&ा पुण्यं पापं गाहा, 'निहिसरिनाम'त्ति निधिभिः सहक्-सदृक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निघयः आवासाः- पापश्चतं आश्रयाः, किम्भूताः?-'अक्रेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च-स्वामिता च तेषु येषां देवा- सू०६७४. नामिति प्रक्रमा, 'एते ते'गाहा, कण्ठ्या। अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव ६७८ विकृतीः प्रतिपादयन्नाह
गव विगतीतो पं० सं०-खीर दधि णवणीतं सपि तेलं गुलो महुँ मज मंसं (सू० ६७४) णवसोतपरिस्सवा बोंदी पण्णत्ता, सं०-दो सोत्ता दो णेत्ता दो घाणा मुहं पोसे पाऊ (सू० ६७५) शवविधे पुन्ने पं० सं०-अन्नपुन्ने १ पाणपुणे २ वस्यपुग्ने ३ लेणपुणे ४ सयणपुग्ने ५ मणपुन्ने ६ वतिपुण्णे ७ कायपुण्णे ८ नमोकारपुष्णे ९ (सू० ६७६)
X४५०॥ णव पावस्सायतणा पं० सं०-पाणातिवाते मुसाबाते जाव परिग्गहे कोहे माणे माया लोभे (सू० ६७७) नवविधे
दीप अनुक्रम
RSS
[८१५
-८२९]
JABERatina
donoraryog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-९ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, नवमे स्थाने न किंचित् उद्देशकः वर्तते
~903~