________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [९], उद्देशक [-], मूलं [६७३] + गाथा
(०३)
प्रत सूत्रांक [६७३]
गाथा ||१-१४||
FACOCAKACADAM
ज्ञानं वर्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह-भाविवस्तुविषयं भव्य पुरातनवस्तुविषयं पुराण, चशब्दाद् वर्त्तमानवस्तुविषयं वर्तमानं, 'तीसु वासेसु'त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधी वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येक विंशतिभेदत्वादिति, तथा कर्माणि च
कृषिवाणिज्यादीनि कालनिघाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजाया:-लोकस्य हितकराणि ५ निर्वाहाभ्युदयहेतुत्वेनेति ६ 'लोहगाहा, लोहस्य चोत्पत्तिर्महाकाले निधो भवति-वर्तते, तथा आकराणां च लोहादिहै सरकानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम्बन्धनीया केवलं मणयः-चन्द्रकान्तादयः मुक्ता
मुक्ताफलानि शिला:-स्फटिकादिकाः प्रवालानि-विद्रुमाणीति ७ "जो'गाहा योधाना-शूरपुरुषाणां योत्पत्तिरावरणानां ४-समाहानां प्रहरणानां-खड़ादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधी निधिनायके वा भवति, ततः
प्रवर्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके-सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति का 'नट्ट'गाहा, नाम्यं-नृत्यम् , तद्विधिः-तत्करणप्रकारः, नाटक-चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पददये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षणपुरुषार्थप्रतिवद्धग्रन्थस्य १ अ-1 धवा संस्कृतप्राकृतापभ्रंशसङ्कीर्णभाषानिबद्धस्य २ अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति ३ अथवा गद्यप-८ द्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिः-प्रभवः शके महानिधौ भवति, तथा तूर्याङ्गाणां च-मृदङ्गादीनां सर्वेपामिति ९110 'चक गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा--अवस्थानं येषां ते तधा, अष्टौ योजनान्युत्सेधः-उच्छ्रयो येषां ते तथा,
दीप अनुक्रम
[८१५
-८२९]
HEairat
Morayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~902~